Book Title: Jain Shiddhanta Pathmala
Author(s): Saubhagyachandra
Publisher: Ajaramar Jain Vidyashala

View full book text
Previous | Next

Page 373
________________ जैन सिद्धांत पाठमाळा. सत्तेव सहस्साई, वासाणुक्कासिया भवे । पाउठिई आऊणं, अन्तोमुहत्तं जहनिया ॥८॥ सप्तैव सहस्राणि, वर्षाणामुत्कृष्टा भवेत् । आयु:स्थितिरपां, अन्तर्मुहूर्त जघन्यका ॥८॥ असंखकालमुक्कासं, अन्तोमुहत्तं जहन्नथे । । काठिई श्राऊणं, तं काय तु अमुंची असंख्येयकालमुत्सृष्टा, अन्तर्मुहूर्त जघन्यका ।' कायस्थितिरपां, तं कायं त्वमुंचताम् ||८९॥ अणन्तकालमुक्कांसं, अन्तोमुहत्तं जहन्नयं । ' विजम्मि सए काए, पाऊजीवाण अन्तरं ॥३०॥ अनन्तकालमुत्कृष्टं, अन्तर्मुहूर्त जघन्यकम् । वित्यक्ते स्वके काये, अप्कायजीवानामन्तरम् ॥९ ॥ एएति चण्णो चेव, गन्धयो रसफासों । संठाणदेसयों वावि, विहाणाई सहस्ससो ॥९॥ एतेषांवर्णतश्चैव, गन्धतो रसतः स्पर्शतः । संस्थानादेशतो वापि, विधानानि सहस्रशः ॥९॥ दुविहा वणस्सईजीवा, सुहमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणों ॥३२॥ द्विविधा वनस्पतिजीवाः, सूक्ष्मा बादरास्तथा । पर्याप्ता अपर्याप्ताः, एवमेते द्विधा पुनः ॥१२॥ वायरा जे उ पजत्ता, दुविहा ते वियाहिया । साहारणसरीरा य, पत्तेगा य तहेव य ॥३३॥ बादरा ये तु पर्याप्ताः, द्विविधास्ते व्याख्याताः । 'साधारणशरीराश्च, प्रत्येकाश्च तथैव च १ अनंतजीवो एक शरीरमा होय तेवा जीवो. २ एक शरीरमा एक जीव होय ते. ॥१३॥

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427