________________
जैन सिद्धांत पाठमाळा.
नो इत्थीणं कुडुन्तरंसि वा दुसत्तरंसि वा भित्तन्तरंसि वा कूयस वा रुस वा गीयसद्दं वा हसियस वा थणियसहं वा कन्दियस वा विलवियस वा सुणेता हवाइ से निगन्ये । तं कहमिति चे । प्रायरियाह । निगन्थस खलु इत्थी कुट्टन्तरंसि वा सन्तरंसि वा भित्तन्तरंसि वा यस वा रुइयसहं वा गीयसद्दं वा हसियस वाणियस वा कन्दियसद्दं वा विलवियस वा सुणेमाणस्स बम्भयारिस्स बम्भचेरे संका वा कंखा वा बिगिच्छा वा समुप्पजिजा, भेदं वा लभेजा, उम्मार्थ वा पाउणिजा, दीहकालिये वा रोगायकं हवेजा केवलिपन्नत्ताओ धम्मायो भंसेज्जा । तम्हा खलु तो निमान्थे इत्थीणं कुन्तरंसि वा दूसन्तरंसि वा मित्तंसि वा कृइयसहं वा सहयसहं वा गीयसदं वा हसियस वा थणियस कन्दियसद्दं वा विलवियस वा सुणेमाणे विहरेजा ॥ ५ ॥
२०२
नो स्त्रीणां कुड्यान्तरे वा दूष्यान्तरे वा भित्यन्तरे वा कूजितशब्दं वा, रुदितशब्दं वा, गीतशब्दं वा, हसितशब्दं वा, स्तनितशब्दं वा क्रन्दितशब्दं वा, विलपितशब्दं वा, श्रोता (न) भवति स निर्ग्रन्थ, तत्कथमितिचेत् ? आचार्यश्राह । निर्ग्रन्यस्य खलु स्त्रीणांकुंड्यान्तरे वा, दुप्यान्तरे वा भित्त्यन्तरे वा, कुजितशब्द वा, रुदितशब्दं वा, गीतशब्दं वा हसित शब्द वा स्तनितशब्दं वा क्रन्दितशब्दं वा, विलपितशब्दं वा, अण्वतो ब्रह्मचारिणो ब्रह्मचर्ये शडकावा काढक्षा विचिकित्सा वा समुत्पद्येत भेदं वा लमेत, उन्मादं वा प्राप्नुयात् दीर्घकालिको वा रोगातङ्को भवेत्, केवलिप्रज्ञप्ताद् धर्माद् भ्रश्येत् । तस्मात् खलु नो निर्ग्रथः स्त्रीणां कुज्यान्तरेवा, ढप्यान्तरे वा, भित्यन्तरेवा,