________________
१००
जैन सिद्धांत पाठमाळा.
हत्थ संजय पाय संजय, वायसंजर संजईदिए । अप्पर सुसमाहिप्पा, सुत्तत्थं च विश्राणह जे स भिक्खु ॥ हस्तसंयत: पादसंयतः, वाकसंयतः संयतेन्द्रियः ।
आध्यात्मरतः सुसमाहितात्मा, सूत्रार्थंचविजानातिय: सभिक्षुः। १५१ उवहिम्मि अमुच्छि अगिद्धे, अन्नायकं पुलनिप्पुलाए । कविकसन्निहिश्रो विरए, सव्वसंगावगए म जे स भिक्खू | १६ | उपधावमूर्च्छितोऽगदः, अज्ञातोंच्छीपुलाकनिःपुलाकः । क्रयविक्रयसंनिधितोविरतः, सर्वसंगापगतश्चयः समिक्षुः ॥ १६ ॥ अलोल (लु) भिक्खू न रसेसु गिज्भे, उकं चरे जीविष्वनाभिकखी। इचि सकारण पूर्ण च, चए ठिप्रपा आणि जे स भिक्खु ॥ अलोलो भिक्षुर्नरसेषुगृध्येत्, उंच्छंचरेज्जीविताना भिकांक्षी | ऋद्धिच सत्कारं पूजनंच त्यजेस्थितात्माड' निभोयः सभिक्षुः॥ १७॥ न परं वज्जासि श्रयं कुसीले, जेणं च कुप्पिज न तं वइजा । जाणिव पत्ते पुनपावं, प्रत्ताणं न समुकसे जे स भिक्खू | १८ | नपरंवदेदयंकुशीलः, येन च कुप्यति न तद्वदेत् । ज्ञात्वाप्रत्येकंपुण्यपापं, आत्मानं न समुत्कर्षेद्यः सभिक्षुः ॥ १८ ॥ न जाइमन्ते न य रूवमत्ते, न लाभमत्ते न हुएण मते । मयाणि सव्वाणि विवजइत्ता, धम्मज्माणरए जे स भिक्खू |१६| न जातिमत्तोनचरूपमत्तः, नलाभमत्तों न श्रुतेनमत्तः । मदान्सर्वान्विवये, धर्मध्यानरतो यः सभितुः पवेअर अपयं महामुनी, धम्मे ठिम्रो ठावयद परपि । निक्aम्म वज्जिज कुसोललिंग, न आवि हासं कुहए जेस भिक्खू प्रवेदयेदार्य पदंमहामुनिः, धर्मेस्थितः स्थापयतिपरमपि । निष्क्रम्य वर्जयेत्कुशीललिगं, न चापिहास्यंकुहकंयः सः सभिक्षुः॥
॥ १९ ॥
१ मायाहीन.