Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ यति-जीतकल्पे मासचउमासछक्के अंगुलचउरो तहेव छक्कं तु / एए छेअविभागा नायव्वा अहक्कमेणं तु' // इहाङ्गलशब्देन माससङ्केतः। ततश्च पश्चके-दिनपञ्चके छेद्ये अङ्गलषड्भागच्छेद्य इति व्यपदिशन्ति / भवन्ति हि त्रिंशदिनमानस्य मासस्य षड्भागे छेो पञ्च, दशरात्रे छेद्ये त्रिभागः, पञ्चदशसु छेद्येष्वर्द्ध, विंशतौ छेद्यायां त्रिभागोनमङ्गलं, पञ्चविंशतौ छेद्यायां षड्भागोनमङ्गुलं छेद्यमिति / एकद्वित्रिचतुष्पश्चषडोदिमासेषु छेथेषु तत्सङ्ख्योन्यङ्गलानि छेद्यानीति निर्दिशन्ति / एते छेदविभागाः क्रमेण ज्ञातव्याः / सर्वपर्यायच्छेदेनाप्यशुद्धौ गच्छन्तु साधवो व्रतस्य मूलम्-अष्टमप्रायश्चित्तभाजो भवन्तु / तस्याऽप्ययोग्यतायां अव्यापृता वा गच्छेयुरव्योपाराः सन्तिष्ठन्तु-अनवस्थाप्यारे भवन्त्वित्यर्थः / तेनाऽप्यशुद्धौ अद्वितीया वा विहरन्तु-एकाकिनः सन्तो दशमप्रायश्चित्ताऽऽसेविनो भवन्तु इति / दर्पिकासेवनाप्रायश्चित्तान्युक्तानि / कल्पिकासेवनायोः प्राह __'बिइअस्स य कज्जस्सा तहि चउवीसयं निसामित्ता / आउत्तनमुक्कारा भवन्तु एवं भणिज्जाहि॥ द्वितीयस्य कार्यस्य कल्पिकासेवनाख्यस्य दर्शनादिपदगोचरामासेवनां शिष्येण कथितां श्रुत्वा गुरुराह-आयुक्ताः-संयमोद्यमविधायिनः पञ्चपरमेष्ठिस्मरणपरा भवन्तु सूरयोऽप्रायश्चित्तेन इति भावः। नवरं-'कारणपडिसेवावि हु सावज्जा निच्छए अकरणिज्जा' / किं सर्वथा ? नेत्याह-'बहुसो वि आरइत्ता' कर्तव्येतिशेषः / अधारणिज्नेसु अत्थेसु ' अत्यागाढकारणेष्वित्यर्थः / 'जइवि अ समणुण्णाया' प्रक्रमात् सावधप्रतिसेवा। तहवि अ दोसो न वज्जणे दिट्ठो 'दढधम्मया हु एवं नाभिक्खनिसेव निद्दयया'|| 'एअं नाऊण तहिं जहोवएसेण देइ पच्छित्तं / आणाइए स भणिओ ववहारो धीरपुरिसेहिं' एवं द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं तस्य प्रतिसेवकस्य ज्ञात्वा यथोपदेशेन, गूढपदैः प्रायश्चित्तं ददाति / कोऽर्थः ? तस्य शिष्यस्याऽग्रे कथयित्वो लिखित्वा वा समर्थ्य प्रेषयति / एष आज्ञाव्यवहारः / धारणाव्यवहारस्तु संविग्नेन गीतार्थेणाऽऽचार्येण द्रव्यक्षेत्रकालभावपुरुषप्रतिसेवना अवलोक्य यत्रापराधे यत् प्रायश्चित्तं दत्तं तद् दृष्ट्वाऽन्योऽपि तेष्वेव द्रव्यादिषु तादृश्येवाऽपराधे तदेव प्रायश्चित्तं ददाति / एष धारणाव्यवहारः। अथवा वैयावृत्त्यकरस्य गच्छोपग्रहकारिणः स्पर्द्धकपतेर्वा प्रवर्तकस्य संविनस्य देशदर्शनसहायस्य वाऽनेकशः कृतकार्यस्य समस्तछेदश्रुतदानाऽयोग्यस्य सानुग्रहो गुरुः कानिचिदुद्धतानि प्रायश्चित्तपदानि कथयति / स तान्यवधार्योद्धृतपदालोचनां ददाति स धारणाव्यवहारः। उक्तं च __ 'गोअत्थेणं दिन्नं सुद्धि अवधारिऊण तह चेव / दितस्स धारणा सा उद्धिअपयधरणरूवा वा।। एते चत्वारो व्यवहाराः / पञ्चमस्तु जीतव्यवहारः-येष्वपराधेषु पूर्वमहर्षयो बहुना तपःप्रकारेण शुद्धिं कृतवन्तस्तेष्वपराधेषु साम्प्रतं द्रव्यक्षेत्रकालभावान् विचिन्त्य संहननादीनां च हानिमासाद्य तदुचितेन केनचित्तपःप्रकारेण यां गीतार्थाः शुद्धिं निदि शन्ति तत् समयभाषया जीतमुच्यते / अथवा यद्यत्र गच्छे सूत्रातिरिक्तं कारणतः प्रायश्चित्तं प्रवर्तितम् , अन्यैश्च बहुभिरनुवर्तितं तज्जीतं, तस्य जीतस्य व्यवहारो जीतव्यवहारः / स चायम्fine 'वत्तणुवत्तपवत्तो बहुसो आसेविओ महाणेण / एसो हु जीअकप्पो पंचमओ होइ नायव्वो'।

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182