Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ साधु-चर्या हृदयमाच्छादयति / भाषमाणश्च पुनः पुनः सविभ्रम भ्रयुगमुत्क्षिपति / केशबन्धन-प्रावरणादिकं च स्त्रीवत् करोति / योषिदाभरणादिपरिधानं बहु मन्यते / स्नानादिकं च प्रच्छन्नं समाचरति / पुरुषसमाजमध्ये च सभयं शङ्कितस्तिष्ठति / स्त्रीसमाजे तु निःशङ्कितः प्रमदोचितं च रन्धनखण्डनपीषणादिकं कर्म प्रविधाति इत्यादि महिलास्वभावत्वं पण्डकलक्षणम् / अपरं च स्वरवर्णभेदः / उपलक्षणत्वाद् गन्धरसस्पर्शाश्च स्त्रीपुरुषापेक्षया विलक्षणास्तस्य भवन्तीत्यर्थः। मेंढूं-पुरुषचिह्नं महद्भवति / मृद्वी च वाणी ललनोया इव सञ्जायते / योषित इव सशब्दं मूत्रमभिजायते फेनरहितं च तद्भवति / एतानि षट् पण्डकलक्षणानि 1 / वातिको नाम यस्य मोहकर्मोदयेन सागरिकं सविकारं जातं सत् स्वभावस्थं न स्याद् यावदनाचारं नाऽचरति 2 / क्लीबः-क्लीब्यते इति क्लीबो गुणनिष्पन्ननामा, यस्य मैथुनाभिप्राये अङ्गादानं विकारं भजति बीजबिन्दूँश्च गलति / यदि निरुणद्धि तदा कालान्तरेण तृतीयः स्यात् 3 / यस्य तु वृषणौ श्वयतः-शोफं भजतः स कुम्भी / स च द्विधा-वातदोषेण यस्य सागारिकं वृषणौ वा श्वयति स जातिकुम्भी-रोगीत्यर्थः / यस्य पुनर्मोहोत्कटतया सागारिकं वृषणौ वाऽसेवमानः श्वयति, स वेदकुम्भी 4 / यस्य प्रतिसेवमानं दृष्ट्वा ईर्ष्याऽभिलाष उत्पद्यते, स ईर्ष्यालुर्वेदोस्कटः स्त्रीमलभमानस्तृतीयः स्यात् 5 / वेदोत्कटतया अभीक्ष्णप्रतिसेवनासक्तो गृहचटक इव शकुनी भवति।यो मैथनमासेवमानो बीजनिसर्गे जाते जिह्वया श्वान इव तदेव लेढि, स तत्कर्मसेवी सोऽप्यसेवकस्तृतीयः स्यात् 7 / यस्य शुक्लपक्षे शुक्लपक्षे अतीव मोहोद्भवः स्यात् द्वितीयपक्षे त्वल्पः / अथवा शुक्लपक्षे कृष्णपक्षे वा पक्षं यावदतीवोदयः स्यात् तावन्मात्रमेव च कालमल्पोदयः स पक्षिकापक्षिकः 8 / यः सागारिकं जिघ्रति तन्मलित्वा हस्तं जिघ्रति, तद्गन्धं च शुभं मन्यते, स सौगन्धिकः 9 / यः सागा. रिकं स्त्रीसागारिकेऽनुप्रवेश्य तिष्ठति, स आसिक्तः, सोऽपि मोहोत्कटतयातीव व्यसनी निरुद्धबस्तिः कालान्तरेण तृतीयः स्यात् 10 / एते पण्डकादयो दश नपुंसका नगरमहादाहसमानकामाध्यवसाय सम्पन्नत्वात् घ्याद्यासेवामाश्रित्यातीवाशुभाध्यवसायवत्त्वाच दीक्षाऽनर्हाः। शेषाः पुनः षट् वर्द्धितादयो नपुंसका निशीथोक्तविशेषलक्षणसम्भवे प्रव्रज्यायोग्याः। तेषामिदं स्वरूपम्-आयत्यां राजान्तःपुरमहलकपदप्राप्यादिनिमित्तं यस्य बालत्वेऽपि छेदं दत्त्वा वृषणौ गालितौ भवतः, स वर्द्धितकः / यस्य तु जातमात्रस्याङ्गष्टाङ्गलिमिर्मईयित्वा घृषणौ द्राव्येते, स चिप्पितः / एतयोश्चैवं कृते सति किल नपुंसकवेदोदयः सम्पद्यते / कस्यचितु मन्त्रसामर्थ्यादन्यस्य त्वौषधिसामर्थ्यात् पुरुषवेदे स्त्रीवेदे वा समुपहते सति नपुंसकवेदः समुदेति / अपरस्य तु मदीयतपःप्रभावान्नपुंसको भवत्विति ऋषिशापादन्यस्य तु देवशापात्तदुदयो जायते इति / एतेषामष्टचत्वारिंशतः प्रव्रज्यानर्हाणामुत्सर्गापवादपदाभ्यां प्ररूपणा प्रकल्पे प्रदर्शिता विस्तरेण सा तत एवावसेया / एतेभ्योऽपरे सर्वेऽपि जातिकुलविनयादिगुणसम्पन्ना बहुक्षीणप्रायकांशाः प्रव्रज्याया योग्या मन्तव्याः / यश्च प्रव्रज्यार्थमुपस्थितो भवति, स एवं पृच्छचते-कोऽसि त्वं ? किं निमित्तं प्रव्रजसि ? किञ्च ते वैराग्यमिति पृष्टो यदि शुद्धोऽवगतः, ततस्तस्याग्रे साधुचर्या एषा कथ्यतेयावजीवं गोचरचर्यया मिक्षामटित्वाऽचित्तस्यैषणाविशुद्धस्याहारस्य भोजनं कर्तव्यम् / तदपि बालवृद्ध शक्षकादि-संविभागेन / नित्यं चतुष्कालं स्याध्यायो विधातव्यः / यावज्जीवं देशतः सर्वतश्चाऽस्नानम् / ऋतुबद्धे काले भूमौ शय्या, वर्षा रात्रे फलकादिशयनं / दिवसे न स्वतव्यं, रात्रौ तृतीये यामे निद्रामोक्षः / भवादश शीलासहस्रा धरणीयाः / लोचादिकाः शा अनेके कार्याः / एवमुक्ते यदि स सर्वमभ्युपा

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182