Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 75
________________ 62 यति-जीतकल्पे वक्ष्यमाणा निर्विकृत्यादियतनाऽवगन्तव्यो / एवं यतमानस्यापि कस्यापि हीनसत्त्वस्य साधोः कामाग्निः सन्दीप्यते; ततः कौतुकादयो दोषा भवेयुस्तानाहकोऊहलं व गमग सिंगारे कुड्डुछिड्डकरणे अ / दिट्ठी परिणय करणे भिक्खू मूलं दुवे इअरे // 85 // व्याख्या-कुतूहलं तस्य उत्पद्यते कथमनाचारं सेवन्त ? इति / अथ तस्याऽभिप्रायो जायते आसन्ने गत्वा पश्यामि शब्दं वो शृणोमि / एतदत्र साक्षादनुक्तमपि वाशब्दसूचितमवगन्तव्यम् / एव. मभिप्राये उत्पन्ने तत्र गमनं कुर्यात् / ततः शृङ्गारशब्दान् कुड्यकटान्तरे शृणुयात् विलोकनाय वा कुडये छिद्रकरणं तेन च छिद्रेणानाचारं सेवमानानां दृष्टिः-दर्शनं, ततोऽनोचारं दृष्ट्वाऽहमन्येवं करकर्म करोमीति सोऽपि तद्भावपरिणतो भवेत् / ततः करकर्मकरणम् / एतेष्वष्टस्वपराधपदेषु भिक्षोमूलं यावत् प्रायश्चित्तम् / 'दुवे 'त्ति / द्वयोरुपाध्यायाचार्ययोरितरे-अनवस्थाप्यपाराश्चिके क्रमेण चरमपदे भवतः / इदमेव व्यक्त्या दर्शयतिलहुगुरु लहुगा गुरुगा छल्लहु छग्गुरुगमेव छेओ। करकम्मस्स य करणे भिक्खू मूलं दुवे इअरे // व्याख्या-कुतूहले उत्पन्ने लघुमासः, अभिप्राये गुरुमासः, गमने चतुर्लघुकाः, शृङ्गारशब्दश्रवणे चतुर्गुरुकाः, कुड्यस्य छिद्रकरणे षड्लघुकाः, छिद्रेणानाचारविलोकने षड्गुरुकाः, करकर्मकरणपरिणामे छेदः, करकर्मकरणे च मूलम् / एवं भिक्षोः प्रायश्चित्तम् / उपाध्यायस्य मोसगुरुकादारब्धमनवस्थाप्ये पर्यवस्यति / आचार्यस्य चतुर्लघुकादारब्धं पाराश्चिके तिष्ठति / एवं सनिमित्तस्यानिमित्तस्य वा मोहोदयस्य ध्यानाऽध्ययनादिभिरधिसहनं कर्त्तव्यं तथाऽप्यनिवृत्तावेषा चिकित्सा कार्यानिविगइ निब्बलोमे तव उद्घट्ठाणमेव उब्भामे / वेआवच्ची हिंडण मंडलि कप्पढिआहरणं // 87 // ___ व्याख्या-मोहोदये जाते सति तन्निवृत्त्यर्थं निर्विकृतिकमाहारमाहारयति, तथाप्यनुपशमे निर्बलानि वल्लचणकादीन्योहारयति / एवमप्यनिवृत्ताववमौदरिकां करोति / तथाप्यनुपरमे चतुर्थादि यावत् पाण्मासिकं तपः करोति / पारणके च निर्बलमाहारमाहारयति / यद्यपशाम्यति तदा सुन्दरम् / अथ नोपशाम्यति तदा ऊर्ध्वस्थानं-महान्तं कायोत्सर्ग करोति / तथाऽप्यनुपशमे उद्भ्रामे-मिक्षाचर्यायां गच्छति / अथवा साधूनां विश्रामणा दिवैयावृत्यं कार्यते / अथवा देशहिण्डकानां सहायो दीयते / एवमगीतार्थस्य यतना / गीतार्थः पुनः सूत्रार्थमण्डली दाप्यते / अथवा गीतार्थस्यापि निर्विकृतिकादिविधिद्रष्टव्यः / नोदकः प्राह-ननु यदि तावदगीतार्थस्य निर्विकृत्यादितपोविशेषादुपशमो न भवति, ततो गीतार्थस्य कथं शीतलछायादिस्थितस्योपशमो भविष्यति ? / गुरुः प्रत्याह पैशाचिकमाख्यानं श्रुत्वा गोपायनं च कुलवध्वाः / संयमयोगैरोत्मा निरन्तरं व्यापृतः कार्यः / / कल्पस्थिका-बालिका तस्या आहरणं-उदाहरणम् / तच्चेदम्-एगस्स कुटुंबिगस्स धूआ नियकम्मवावारा सुहासणत्था अच्छइ / तस्स अन्भंगुब्वट्टण-हाणविलेवणादिपरायणाए मोहब्भवो अम्मधाति भणाति-' आणेहि मे पुरिसं / तीए अम्मधातीए माउए से कहिअं / तीए वि पिऊणो / पिउणा वाहरिया भणिआ

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182