Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 100
________________ शय्यातरपिण्डदोषप्रायश्चित्तम् चतुर्थद्वारे-अहोरात्रात् परतोऽशय्यातरो भवति / तदुक्तं-'वुत्थे वज्जिज्जहोरत्तं' / इदमत्र हृदयं-यत्रोषितास्ततः स्थानाद् यस्यां वेलायां निर्गता द्वितीयदिने तावत्या वेलायाः परतः शययातगे न भवति / पञ्चमद्वारे-साधुगुणविरहितस्य लिङ्गमात्रावशेषस्यापि सम्बन्धी शय्यातरो वर्जनीयः / षष्ठद्वारे तित्थंकरपडिकुट्ठो आणाण्णाउग्गमो वि अ न सुज्झे / अविमुत्ति अलाघवया दुल्लहसिज्जाइबुच्छेओ'।। अस्या व्याख्या-आद्यन्तवजैर्मध्यमैर्महाविदेहजैश्च तीर्थकरैः वरमाधाकर्म कथञ्चिदुक्तं, न पुनः शय्यातरपिण्डोऽतस्तत् प्रतिकुष्टत्वाद्वर्जनीयोऽयम् / 'आण'त्ति / तं च गृह्णता तीर्थकराऽऽज्ञा न कृता स्यात् / * अण्णाउ 'त्ति / यत्र स्थितस्तत्रैव भिक्षां गृह्णता अज्ञातोयं च न कृतं स्यात् / -- उम्गमो वि अ न सुज्झे 'त्ति / आसन्नादिभावतः पुनः पुनस्तत्रैव भैक्षपानकादिनिमित्तं प्रविशत उद्गमदोषाश्च स्युः / स्वाध्यायश्रवणादिभ्यश्च प्रीतः शय्यातरः क्षीरादि स्निग्धद्रव्यं ददाति. तच्च गृह्णता 'अविमुक्तिः'गाद्धर्थाभावो न कृतः स्यात् / ' अलाघवय 'त्ति / शय्यातरतत्पुत्रपितृव्यादिभ्यो बहूपकरणं स्निग्धाहारं च गृहत उपकरणशरीरयोर्लाघवं न स्यात् / तत्रैवाहारादि गृहृतः शय्यातरवैमनस्यादिकारणात् शय्या दुर्लभा स्यात् सर्वथा वा तद्वयवच्छेदः स्यात् / अतस्तपिण्डो वर्जनीयः / सप्तमद्वारे ___ 'दुविहे गेलन्नम्मी निमंतणा दवदुल्लहा असिवे / ओमोदरिअ पओसे भए अ गहणं अणुण्णाय' / / व्याख्या-आगोढाऽनोगाढे द्विविधग्लानत्वे सूत्रोक्तविधिना शय्यातरपिण्डोऽपि प्रायः / निमन्त्रणे च-शय्यातरनिर्बन्धे सकृत् तं गृहीत्वा पुनः प्रसङ्गो निवारणीयः / दुर्लभे च क्षीरादिद्रव्येऽन्यत्रालभ्यमाने तत्रैव गृह्णन्ति / ' पओसि 'त्ति / राज्ञा प्रद्विष्टेन सर्वत्र भक्षे निवारिते प्रच्छन्नं तद्गृहेऽपि गृह्णन्ति / तस्करादिभये चान्यत्र तत्रापि स्वीकुर्वन्ति / शेषं सुगमम् / अष्टमद्वारे-खस्थाने वसन् शय्यातरो भवति देशान्तरे गतो न भवत्यपि / केवलं भद्रकान्तदोषात् पिण्डस्तत्रापि बर्जनीयः / भद्रको हि मम तावत् स्वगृहाव स्थितस्यामी न किञ्चिद् गृहन्ति, ततोऽत्र यदि गृह्णन्ति तथापि शोभनमिति विचिन्त्य अनेषणीयमपि कृत्वा दद्यात् / प्रान्तस्तु मम स्वगृहस्थितस्यामी न किश्चिद् गृहन्ति / अत्र तु सर्व गृह्णन्ति / तत् किमिदानीमहमन्यः सञ्जातः ? तस्मान् मायाविन एते इति विचिन्त्य वसत्युच्छेदादि कुर्यादेवं शय्यातरसम्बन्धिनां भ्रातृमातुलकादीनामुपाश्रयस्य प्रभूणामपि सम्बन्धी पिण्डो वर्जनीयो भद्रकप्रान्तादिदोषादित्यलं विस्तरेण / तदर्थिना तु कल्पतृतीयोदेशको निशीथद्वितीयोद्देशकोवाऽन्वेष्यः / अथ मनोज्ञं-मनसो रुचितं यद्विशिष्टवर्णगन्धरसस्पर्शीरुपेतं भक्तं भोजनमशनादि / पानं-पानीयं गन्धरसोपेतमच्छं च मनोझं तद्विपरीतममनोज्ञम् / सरसमपि दुर्गन्धममने ज्ञम् / अरसमपि सुगन्धं मनोज्ञं ततो मनोज्ञामनोज्ञे भक्तपानोये गृहीत्वा यदमनोज्ञं भक्तं पानीयं वा तत् त्यक्त्वा परिष्ठाप्य मनोज्ञस्य भक्तपानस्य भोजने विधीयमाने साधोलघुमासो भवति / आज्ञाभङ्गादयश्च दोषाः / इमे चापरे दोषाः-मनोज्ञभोजिनो रसगृद्धिः स्यात् / अपरसाधुभ्यः प्रमाणतो वाऽधिकभक्षणं स्यात्, विभज्य केवलमनोज्ञस्य भोजने काकशृगालखादितदोषः अङ्गारदोषश्च भवति / रसगृद्धो गच्छे रसाभावेन धृतिमलभमानो गच्छादपक्रामति / मायावी मण्डल्यां रसालमलभमानो भिक्षागत एव रसाल भुक्त्वा आगच्छति / उक्तं च-' भद्दगं भद्दगं भुच्चा विवन्नं विरसमाहरे' इत्यादि / रसभोजने च लुब्ध एषणामपि लुम्पति आर्यमगुवत् / मङ्गवाचार्यों हि रसलाम्पट यादवसन्नो जातो मृत्वा भवन

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182