Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ उपधिविषयं प्रायश्चित्तम् 105 तहिअं दुन्नि अ ओहोवहिमि वाले अ सुत्तिए चेव / सेस तिअ वासताणा पणगं तह चिलमिणीण इमं / / वालमई सुत्तमई वागमई तय दंडकडगमई / संथारगदुगमझुसिरझुसिरंपि य दंडपणगं च // ____दंडविदंडगलट्ठीविलट्ठि तह नालिया य पंचमिआ / अवलेहणि मत्ततिगं पासवणुच्चारखेले अ॥ चिंचिणि अत्थुर पाउर तलिग अहवावि चम्मतिविहमिमं / केत्तीतलिगवब्भा पट्टगद्गं चेव होइ मिमं / / संथारुत्तरपट्टो अहवा सन्नाहपट्ट पल्हत्थी / मझो अजाणं पुण अइरित्तो वारगो होइ' / आसा व्याख्यालेशः- 'वाल'त्ति, वाला-ऊर्णरूपास्तन्मयं कम्बलकमित्यर्थः / 'सुत्त'त्ति सूत्रमयं / सूई तालपत्रसूच्यादि खुम्पकः / कुडसीसगं-पलाशपत्रमयं खुम्पकं / छत्रकं वंशमयं / 'सेस तिअ वासताणा' और्णिकसौत्रिकादन्यद्वर्षास्पर्शनरक्षकं त्रयमौपग्रहिकम् / ‘अझुसिरझुसिरं' अशुषिरः संस्तारको बहुकाष्ठफलकमयः उत्तरत्रैकाङ्गिकभणनात् / शुषिरः तृणादिमयः / दंडेत्यादि / ‘लट्ठी आयपमाणा विलट्ठि चउरंगुलेण परिहीणा / दंडो बाहुपमाणो विदंडओ कक्खमित्तो उ' // सिरसो उवरिं चउरंगुलदीहा नालिआ होइ। अवलहिणी-वटोदुंबरप्लक्षाम्लिकाकाष्ठमयी यया पादयोः कर्दमोऽपवीयते / भणि च-पडउंबरे पिलक्खू तस्स अलाभम्मि चिंचिणिआ'। 'अत्थुर' त्ति, दावाग्न्यादिभये भूमावास्तीर्यते प्रलम्बादिविकरणाय च / 'पाउर' त्ति, षट्पदिकाभये यत् प्राप्रियते / तलिका-उपानहः / सन्नाहपट्टो विहारे उपवेः शरीरेण सह बन्धनार्थः। पल्हत्थी-योगपट्टः / 'वारओ' त्ति, ससागारिके साध्वीनां प्रस्रवणानन्तरमुदकस्पर्शनार्थं / नित्यं जनमध्य एव तासा. मुपाश्रयस्यानुज्ञातत्वात् / एष मध्यमौपग्रहिकः / 'अक्खा संथारो वा दुविहो एगंगिओ तदिअरो वा / बिइअपय पुत्थपणगं फलगं तह होइ उक्कोसो' / / अक्खा-अक्षा आचार्योपकरणम् / संस्तारको द्विविधः-एकाङ्गिकः तिनिसकाष्ठरूपः, तदितरो दवरकावबंद्धकम्बिकामयः / प्रथमपदमुत्सर्गः तदपेक्षया द्वितीयपदमपवादः / तत्र पुस्तकपञ्चकम् अग्रे वक्ष्यमाणस्वरूपम् / फलकं-पट्टिका यस्यां लिखित्वा पठ्यते / एष उत्कृष्टौपग्रहिकः / अयं साधूनां साध्वीनां च त्रिविधोऽप्यौपग्रहिकः / एतस्य चौधिकौपग्रहिकोपधेत्रिविधस्यापि मध्यात् 'विच्चुअ 'त्ति पदं सूत्रकारेणैव ' तह पाडिअलद्धे विहु' इत्यनेन पदेन व्याख्यातम् / ततो विच्युतं नामाऽनाभोगेन पातितं ततः पुनर्लब्धं ततश्च जघन्ये उपधौ पातितलब्धे भिन्नमासः / मध्यमे पातितलब्धे लघुमासः / उत्कृष्ट पातितलब्धे गुरुमासः / तथा विस्मारितप्रेक्षितानिवेदने / प्रेक्षितं-प्रतिलेखना / अयं भावःप्रति लेखनाया विस्मारणे विस्मार्य प्रतिलेखनां गुरूणामनिवेदने च जघन्यस्य मिन्नमासः / मध्यमस्य लघुमासः / उत्कृष्टस्य गुरुमासः / सर्वस्मिँश्चोपघौ पातितलब्धे विस्मारितप्रतिलेखने न प्रतिलिखित इति गुरूणामनिवेदिते च चतुर्लघु / इदं च मुखवस्त्रिकारजोहरणव्यतिरिक्तस्योपधेः पायश्चित्तं ज्ञेयम् / तयोः 'मुहणंतय ' त्ति गाथायां प्रायश्चित्तस्य वक्ष्यमाणत्वात् / हारिअधोउग्गमिआनिवेअणादिन्नभोगदाणेसु / तिविहोवहिम्मि गुरु लहुग गुरुग सव्वम्मि छल्लहुगा // 14

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182