Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala

View full book text
Previous | Next

Page 121
________________ 108 यति-जीतकल्पे अथ दग्धत्वादिदोषदूषितपात्रकग्रहणप्रायश्चित्तमाह -- अंतो बहिं च दद्धे पुष्कगभिन्ने अ चउगुरू हंति / अन्नह भिन्ने लहुगा हुंडाइसु सत्तसु वि लहुगो॥ व्याख्या-इह साधुना एवंविधलक्षणयुक्तं पात्रकं धारणीयं न तु निर्लक्षणम् / यदुक्तम्'वढे समचउरंसं होइ थिरं थावरं च धन्नड्ढे / हुंडं वायाइद्धं मिन्नं च अधारणिज्जाई' // वृत्तं-वर्तुलं तदपि समचतुरस्रम्-उच्छ्रयेण पृथुत्वेन च तुल्यं, स्थिरं-सुप्रतिष्ठानं दृढं वो, स्थावरमप्रातिहारिकं, वर्णाढय-स्निग्धवर्णोपेतम् / एवंविधं लक्षणयुक्तं पात्रं धार्यम् / तथा हुण्डं-विषमसंस्थितं यत समचतुरस्रं न भवति / वाताविद्धं यन्निष्पत्तिकालमन्तरेणाऽर्वागपि शुष्कम् / आतपसङ्कुचितं वलिभूतं च सञ्जातं / भिन्नं नाम सछिद्रं राजियुक्तं च / एवं शबलं-विचित्रवर्णं / दुष्पुतं पुष्पकमूलेन प्रतिष्ठितं यत् स्थाप्यमानमूर्ध्वं तिष्ठति, वालितं पुनः प्रलुठति / कीलकसंस्थानं कूपराकारं कीलकवद्दीधैं / पद्मोत्पलम्-अधः पद्मोत्पलाकारपुष्पकयुक्तम् / सव्रण-क्षतसहितं दग्धम्-अग्निना ध्यामितम् / एतान्यपलक्षणतया अधारणीयानि / यतः सलक्षणनिर्लक्षणपात्रकयोरिमे गुणदोषाः / / 'संठिअम्मि भवे लाभो पइट्ठा सुपइदिए / निव्वणे कित्तिमारुग्णं वन्नड्ढे नाणसंपया / / हुंडे चरित्तभेओ सबलम्मि अ चित्तविन्भमं जाण / दुप्पुए खोलसंठाणे नत्थि ठाणं ति निहिसे ' / गणे चरणे च स्थानं नास्ति / 'पउमुप्पले अ कुसलं सव्वणे वणमाइसे / अंतो बहिं च दड्ढे मरणं तत्थ निद्दिसे' // अतो दग्धत्वादिदूषिते पात्रके धार्यमाणे प्रायश्चित्तं, तद्यथा- अन्तर्मध्ये बहिश्योपरिष्टात् दग्धे पात्रे पुष्पकभिन्ने च-पुष्पके पात्रकस्य नाभिस्तत्र यद्भिन्न तस्मिन् पात्रके धार्यमाणे चत्वारो गुरुका भवन्ति / अन्यत्र पुष्पकाद्वयतिरिक्तेषु कुक्ष्यादिस्थानेषु मिन्ने पुनः पात्रके चतुर्लघुकोः / हुण्डादिषु सप्तस्वपि-हुण्डे, वाताविद्धे, दुष्पुते, कोलकसंस्थाने, शबले, सत्रणे, अवर्णाढथे चेत्यर्थः / पात्रकेषु धार्यमाणेषु लघुको मासो भवति / तथा पात्रं प्रमाणोपेतं धार्य हीनाधिकप्रमाणे पात्रे चतुर्लघुका भवन्ति / पत्रिकप्रमाणं चेदं___ 'तिन्नि विहत्थि चउरंगुलं च भायणस्स मज्झिमपमाणं / इत्तो हीण जहन्नं अतिरेययरं तु उक्कोसं ' / इदं पात्रकपरिधिप्रमाणम् / अथवा _ 'उक्कोस तिसामासे दुगाउअद्धाणमागओ साहू / चउरंगुलवजं भत्तपाणपज्जत्तयं हिट्ठा' // मात्रकप्रमाणं पुनरिद 'सुक्कोदणस्स भरिअं दुगाउ अद्धाणमागओ साहू / भुंजइ एगदाणे एअं खलु मत्तगपमाणं / / भत्तस्स व पाणस्स व एगतरागस्स जो भवे भरिओ। पज्जत्तो साहुस्स उ बिइअं पि अ मत्तगपमाणं' / अथ पात्रकपरिकर्मणप्रायश्चित्तमाहकारणविहिपरिकम्मे चउभंगो पढम सुद्ध तिसु लहुगो। तवकालेहि विसिट्ठो तवकालगुरु चरिमभंयो॥

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182