Book Title: Jai Jiya Kappo
Author(s): Labhsagar
Publisher: Agamoddharak Granthmala
View full book text
________________ अपात्रशिष्यस्वरूपम् यित्वा द्वादशभ्यो वा वर्षेभ्य ऊवं निष्कारणं गणाद् गणं सङ्क्रामति यदि, तदा गाणङ्गणिकः स्यात् / कारणे तु ज्ञानदर्शनचारित्राणामन्यतरस्मिन् पुष्टालम्बने समुत्पन्ने मध्ये द्वादशवर्षमन्तःषण्मासं वा गणाद्गणं सङ्कामन्नपि न प्रायश्चित्तभाग भवति / अथ दुर्बलचारित्रः यो धृतिवीर्यपरिहीणो दर्शनज्ञानादिपुष्टालम्बनं विनो मूलगुणोत्तरगुणविषयानपराधान् प्रतिसेवते, कथं / पञ्चकादि यावच्चरमम् / इह पश्चकशब्देन यत्र प्रतिसेविते रात्रिंदिवपञ्चकमापद्यते स सर्वजघन्यश्चरणापराधः परिगृह्यते / आदिशब्दादशरात्रिंदिवादिप्रायश्चित्तस्थानानि यावच्चरमं सर्वोत्कृष्टचरणापराधलक्षणं पाराश्चिकप्रायश्चित्तस्थानं स एष दुर्बलचारित्रः / उक्तं च___ 'मूलगुणे उत्तरगुणे पडिसेवइ पणगमाइ जा चरिमं / धिइवीरिअपरिहीणो दुब्बलचरणो अणटोए' / / एवंविधस्य छेदश्रुतार्थदाने दोषबाहुल्यं / यदुक्तम् 'पंचमहव्वयभेओ छक्कायवहो अ तेणणुन्नाओ। सुहसीलविअत्ताणं कहेइ जो पवयणरहस्सं' / / तेनाऽऽचार्येण पञ्चमहाव्रतभेदः षट्कायवधश्चानुज्ञातः , ये सुखशीलाऽव्यक्तानां-सुखं शरीरशुश्रूषादिकं शीलयन्तीति सुखशीलाः पार्श्वस्थादयः / अव्यक्ताः श्रुतेन वयसा च / सुखशीलाश्चाव्यक्ताश्चेति द्वन्द्वस्तेषां / यद्वा-सुखे-शरीरसौख्ये शीलं-स्वभावो व्यक्तः-परिस्पष्टो येषां ते सुखशीलव्यक्तास्तेषाम् / अथवा सुखंमोक्षसौख्यं तद्विषयं यत् शीलं-मूलोत्तरगुणानुष्ठानं ततो विगतो यत्न-उद्यम आत्मा वा येषां ते सुखशीलवियत्नाः सुहशोलव्यात्मानो वा तेषामुभयत्रापि पार्श्वस्थादीनामित्यर्थः / प्रवचनरहस्यं छेदग्रन्थार्थतत्त्वं कथयति / एवं दुर्बलचारित्रो व्याख्यातः / अथाऽऽचार्यपरिभावी-कश्चित् कुशिष्यः सूचया असूचया वा आचार्य परिभवति / सूचा नाम स्वव्यपदेशेन परस्वरूपसूचनं, यथा-कोऽपि वयसा परिणतः साधुबलकमाचार्य ब्रवीति / अद्यापि डहरा-बालका वयं किं नामास्माकमाचार्यपदस्य योग्यत्वमिति / असूचास्फुटमेव परदोषोद्घट्टनं, यथा भो आचार्य ! त्वं तावदद्यापि डहरो मुग्धः क्षीरकण्ठो वर्तसे / अतः कीदृशं भवत आचार्यत्वमिति / योऽकुलीन आचार्यस्तमुद्दिश्य भणति ' अहो ! उत्तमकुलसम्भूता अमी योग्या एवाऽऽचार्यपदस्य, वयं तु हीनकुलोत्पन्नाः कुतोऽस्माकं सूरिपदयोग्यता / यद्वा-धिक कष्टं यदकु. लीनोऽप्ययमाचार्यपदे निवेशित इति / एवं मेधावी मन्दमेधसम् , ईश्वरप्रव्रजितो दरिद्रप्रव्रजितं, बुद्धिसम्पन्नो मन्दबुद्धिं, लब्धिसम्पन्नो मन्दलब्धिम् आचार्य सूचया असूचया च परिभवतीत्याचार्यपरिभावी / उक्तं च____ 'डहरो अकुलीणुत्ति अ दुम्मेहो दमगमंदबुद्धी अ। अवि अप्पलाभलद्धी सीसो परिहवइ आयरिशं'। रायणिअपारिभासीतिपाठे तु रात्निको-रत्नाधिको रत्नैः-ज्ञानदर्शनचारित्ररूपैः परमपुरुषार्थप्रापणप्रवणश्वरति-व्यवहरतीतीकणि रात्निको-रत्नाधिक आचार्यादिस्तं प्रत्यवज्ञावचनादि परिभाषत इत्येवंशीलो गनिकपरिभाषी। अथ वामावर्त्तः-यः शिष्य आगच्छेति भणितः सन् व्रजति, व्रति भणितः सन् शीघ्र समालीयते / एवमन्यदपि कार्य यद्यथा भण्यते तत्तथा न करोति, स वामावर्त्तः / उक्तं च 'एहि भणिओ उ वच्चइ वच्चसु भणिओ दुअं समलिअइ / जं जह भणइ तं तह अकरितो वामवट्टो अ' / / अथ पिशुन:-अलीकानीतराणि वा परदूषणानि भाषमाणः प्रीतिं शून्यां करोतीति वक्ष्यमाणलक्षणः /

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182