Book Title: Indian Antiquary Vol 22
Author(s): Richard Carnac Temple
Publisher: Swati Publications

Previous | Next

Page 172
________________ 152 THE INDIAN ANTIQUARY. [JUNE, 1893. manussānam ārācēnti. Tasmā Prūnadassimahăthērð lokiyajjhānabhiñòāsamāpattilābbîti sanjaniisu. Uttarājivamahāthēro Kasimanagaram patvă, sambahūlēhi bhikkhūhi paripuņnavisativassēna ca samaņērēna saddhim nāvam abhiruhi. Kū pan'ēsa sāmaņēro? Kasmi nam Chapatasāmanõrõ ti võhariyatiti? So bi Kusimaraţthavāsīnam patto Uttarājivamahāthērassa sisso. Kusimarattho Chapato ti laddharūmagāmavāsīnam pattatta Chapato samaņērā ti vöbāriyati. Uttarājivamahūthöro pi năvam abhiruhitvā, Lai kādipam gato. Tato Laukādīpavāsino mahathārā tēna saddhim dhammiya kathāya satsanditvä samanubhasitvā sampiyayamani: * mayam Lankūdipē sasanapatitthäpakassa Mahāmahindathūrassa pavēnibhūta; tamhë pana Savannabhūmirathi sasa napatitthāpakanam Sõn 'Uttarabhidhūnänna dvinnam mahüthêrānam pavēņibhūtā. Tasmā sabbē mayam ēkato sanghakammam karissümāti" vatva, paripunuavisativassam Chapatasāmaņēram upasampūdēnti. Tato param Uttarūjivamahāthēro Laukādipe yam kiñci cêtiya-vandanadi-kiccam nitthāpē. tabbam, tam sabban nithūpētvā, Pagamanagaram paccăgantum árabhi. Atha Chapatabhikkhuss lētad ahosi : “sackham pi Uttarājivamahāthērēna saddhim paccagamissāmi, tattha ñātipalibūdhana yathāphāsakam uddesaparipuccham kātam na sakkhissāmi. Appäva nāmåham mahāthēram apalūkētvā, idh'ēva Laikādipė vasitvā, uddesaparipucchavasēna s'atthakatham pita kattayam nggahētvā va, paccāgamēyyan ti." Tato so Uttarājivamahāthēram apalokētvå, Lankādipo yāv'õhiyi. Uttarajivamahathéro pi sambahůldhi bhikkbuhi saddhin nåvam abhiruyha, Kusimanagaram patva, yöna Pugamanagara m tad avasaritva, tasmim pațivasi. Chapatabhikkhu ca uddesaparipucchapasuto s'atthakatham pitakattayam aggahētvā. dasavassū hutvā, thürasammutim labhitvá, Pagamanagaram paccagantukamo, cintēsi : "sackham ēkako va paccāgamissāmi, tatth Ottarājīvamahāthērabhāvēna, Pugāmavāsīhi bhikkhūhi saddhim ēkatu yadi sanghakammam kattom na icchāmi. Tadā pañcavaggaganabhävēna katham visuń sanghakammar kattur lacchami? Yam na náham aññēhi Tipitakadharchi catühi saddhim paccăgamēyyan ti." Evañ ca pana sē cintētvā Tāmalitthivāsiputtēna Sivalithērēna, Kambojarājatanujēna Tāmalindathārēna, Kifcipuravāsitanayān Anandathērēns, Lankā. dipavāsikatrajēna Rāhulathērēns ca saddhim samvidhāya navam abhiruhitvā paccāgacchi Tē panca pi mahāthērā Tipitakadhară byattā pațibalā. Tēsu Rahulathero sutthutaram byatto pațibalo. Tā pana panoa mahāthārā Kusimanagaram patvā, vass'npanāyikāyāpakatthattā Pagā managaram gamanakālabhāvatā, Kusimanagarē yēva vassam upagacchińsu. Tēsam vass a pagamanatthänë vihiravatthu vā pākārā vā Kusimanagarassa dakkhiņadisābbāgē yāv'ajjatană dissati. Atha kho Chapato mahāthārā vatthavasso pavärētvā, catühi thērēhi sadhdim yena Pugamanagarar tēna carikan pakkami. Uttarājivamahäthērā to katipayadivasásam pattē Chapatama hathērē kālam akūsi. Chapatathëro ca Pagamanagaraú patva, nijâcariyabhūt Ottarājivamahāthērassa kālankatabāvan natvā, tass 'aļāhanam gantvā, vandana-khamăpana-kammani katvā, catūhi thērēhi saddhim eva samantayi: “amhākam āyasmanto ācariyabhūt Ottarājivamahātbērēna saddhim akato Lankādīpavăsino mabāthēră sanghakamman karõnti yēva ; mayam pi dãni Sõn 'Uttarabhidhānathērapavēņibhūtēhi Pagāmsväsihi bhikkhūhi saddhim ēkato sanghakammań kātnm yattarūpā bhavissāms. AtbApi pubbē smhākam Ecariyabhūto Ramannavāsiko Uttarāji. vamahāthārg yēv' issaro; idāni tu Marammadēsiyānam bhikkhūnam yēr' issarattā. Tāhis addhim ēksto sanghakemmar kātu na icohāmati." Tato Chapatamahātbēro månavasēna Pagāmavasthi bhikkhūhi saddhim @kato sanghakammam skatvā visum yēva ssághakammam akási,

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442