Book Title: Indian Antiquary Vol 22
Author(s): Richard Carnac Temple
Publisher: Swati Publications

Previous | Next

Page 262
________________ 242 THE INDIAN ANTIQUARY. [SEPTEMBER, 1893. " Sabbē pi ca bhaddantā Vinayē Bhagavată paññattasikkhāpadânurūpam pațipattiro yēva patipajjantûti ca. “Pubbē pana Rämabadēgo bhikkhūnam nānānikāyatta yēva sisanē idisam mala-kantak'. bbudam jātań. Idäni pana sabbēsam pi bhaddantānam saddhäsampannatta yēva Mahāvihāravāsinam parampara-Sihal' upasam padagāhitā. Yathā Sihaladesiyānam mahäthöränam kēs'oropa! nam vä сivarabandham vā bönti; tathā katrā v'ēkan ikāyo bötati ca." Evañ ca pana Rāmādhipatirājā sabbasmim pi Rāmaññamandalē bhikkhūnam yar katikavattam ārācētvā, yē të bhikkhu jätarūpa-rajatadi-dhana-dhañña-hatthi-assa-go-mahimsa-dāsi-dāsa-vanto tēsam idisam ārācāpēsi : "Sacē pan' ayyā, saddhāsampannā butvā, jātarupa-rajatâdi-dhanadhañña-hatthi-assa-go-mahimsa-dāsi dāsē vissajjitum ussahanti; te nissajjitva Bhagavatā panñattasikkhāpadânurūpam sammăpațipattim yēvs pațipajjantu. Sacē pana n' ussahanti, yathākā. mam vibbhamantûti." Atha appē kaccē bhikkhū saddhāsampansattā tē sabbē nissajjitvā sikkhāpadânurūpā sammāpatipattiyo ya pațipajjanti. Appé kaccē thērā sabbē pi santikē nissajjitum anossahantā' yathākāmaṁ vibbhamanti. Yē vā pana bhikkhū pākațabhūtā yēv' antimavattham accantam ēv' sjjhāpajjanti ; tēsam āyācanaṁ katra, gibībhāvē patitthāpēsi. Yēsam accantam ēv antimavattham āpannabhāvõ na pākață; garahaparūpavadamattam pana dubbisõdhaniyam; tēkam āyācanam katvā, gihibhāvē patiţthāpēsi. Yë ca păpabhikkhu vajjakamman vã karonti; yē vā yathāvuttam gananakammadi-kammar vä karönti; yē và gihikāmabhāgino viya cittakammâdim äjivika katrā micch&jivēna jivitam kappēnti; yē vă pana bhikkhu dhammakathāya pūjāsakkāram labhitvā vāạijjam karönti; yē vi pan' aññe pi bhikkhū aññēn' aññēna pakārēna vāņijjam karunti-tē sabbē pi gibibhāvē patitthäpēsi. Evam Rāmādhipatirajā sabbasmim pi Ramaññamandalē sāsanamalam visādhētvi, sa kalam pi bhikkhusangham ēkanikāyam akāsi. Evan sabbasmim pi Būmannsmandalē gamaväsino araññavūsino ca bhikkhü nägasikhi-nāga-Bakkarājato yāva rūpa-bēda-nāga-sakkarājam Mahāvihāravasi-paramparaaccanta-parisuddha-Siha!'-upasam padam nirantaram ēva ganhimsu. Tasar ganacariyabhūtā atthasata parimāņā hönti; daharab hikkhū pans pancaBatthadhikadvisat'-uttaracuddasasahassa-pamāṇāhānti: ētē ubho pi sampinditā pañcasafthadhika-panna-rasa-sahassapamāṇā hānti. Tēsvatthasatānam ganacariyanam upasampadagahaņa-pariyosānē rājā ticivaratthaya dvē dvē sukhumakappāsiyaduss ayugë ca, tambulapattapūga-kattari-mukhapañ-chanacõladi-parikkhāra-sahitam sapidhānam tamb ülapētakañ ca, sindipaonachattañ ca, sådhārakapidbāna-pattañ ca, tālabijanin ca, ēk'ēkass' ēk’ēkam ēvådāsi. Yēsam gaņâcariyānam nūma-paññatti pi dātabbā hoti: tēsam pi sabbēkam năma-paññattim adāsi. Tato paraṁ pubbë katakatika niyāmēn' ēva nātacatu pārisuddhisilānań sikkhita-pâtimökkhakhuddasikkha-pakaraṇānam vāc'-uggatápatti-dēsanā-paccavēkkhaņānan paripunnavisntivassānam ēkadhika-cha-satānam sāmaņērānam patta-civara-parikkhārâdi-dĒyyadhammēh' upatthambhētvi, Kalyānisimāyam upasampadāpāsi. Tē pi sampinditvā tadā Rāmānfamandala chasatthadhikachagat'-uttara-pannarasa-saha88a-pamāṇā bhikkhū ahēsum. Evam pana Buddhasisanam visādhanam karāntā Rāmadhipatirāja : "yāva pañca-vassasahassa-pamaņa-käla-pariyantā Buddhasāsanam idam nirāsaük'apasan padabhävēn' ova dussilanaṁ bhikkhunañ ca garahaparūpavādamattåvirahitanam bhikkhūnam capagamanavasëna parisuddhaṁ pabhassaram pariyādātam hutva, pavattatati" manasi nidhayakäsi. 1. Pur' Āsāko dhammarājā atulavibhavôdayo Sāsanam piyataya 'ssa mala-dassana-kampito. 2. Mõggaliputtatissathēram u panissüya södhanam Bhikkhu chanahutē 'käsi, uppalbājiya pāpakē. 3. Lankädipē Sirisanghabodhadipada-nāmako Parakkamabāhurājā pi Buddhasāsanam āmako.

Loading...

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442