Book Title: Indian Antiquary Vol 22
Author(s): Richard Carnac Temple
Publisher: Swati Publications

Previous | Next

Page 260
________________ 240 THE INDIAN ANTIQUARY. SEPTEMBER, 1893. āgatānam bhikkhūnam apasampadagahanato pathamam ēva gihino mayan ti vacibhedan kārāpētvā, civaram apanētvā, sētavatthadānēna gihibhāvē patitthāpētvā, puna civaradāvasaraṇagamanadāna-vasēna sāmaņēra-pabbajjāya sampabbājētvā, samaņēra-bhūmiyan patitthāpi. tānam yēv' u pasampadanam. Tāṁ kissa hētu? Yēl' āyasmanto, bhikkhu idhagată: purimôpasampadā no parisuddbă, Sībaladēsiy' upasampadā soddhati maññamānā saddbāsampannā butvā, nay' apasampadam ganhirsu. Tē câyasmanto, bhikkhu pacchā sissádīnam yesam kesañc, parijanam ādiyitvā, vipațisārino hutvā, abhinavavassam agaņētvā, purāna vassam yēva gaphimsı. Na cētam no ruccati: tēn' ēvam acinnam. Tasmā yadi tamhē pi saddhāsampannā hatvai parisuddh' apasampadam ganhitum icchatha; Siha adēsiyānam mabāthērānam ācinnan rūpam karissatha. Evan tumhākam upasampadam dassāma; no cē karissatha; anācinnattā tumhākam upasampadam dátum agamatthā bhavissāmâti'. Tato Sihaladėsiyānan mahāthērānam icimnânurūpam katvā vậmhākam apasam padan te adarsûti." Tadā tē pi babaganacariya: "yadi bhante, tumhē Sihaļadēsiyānam mahathērānam ācionânurūpam katrā va, parisaddh' apasampadar ganhēyyātha; ēram mayam pi saddhāsampannattā rēva parisuddh' apasampa-dam akankhayāma. Tasmā Sihaladēsiyānam mahāthērānam āciņnânarūpam ēva katvī parisuddh' upasampadam ganhissāmâti" ahamsu. Evam Sihaladēsato paccāgata thērā tēli sabbēhi ganacariyēhi saddhin samstadētvā tad anantaran yēva Dhammakittināmagagacariyam adin katvā, Sihaladēsiyānam āciņpanurūpan kārāpētvā, Suvannasõbhanathēram upajjhāyan katvā, Sihaladēsato paocagatēsu navasu thērēsu dvē dvē vārēna vārēna kammavā cacariyo katvā upasampādēsum. Tasmim pana apasampadakammakaraṇakālē pathamadivasabhūtē migasiramāsassa sukka pakkhē navamiyam candavārā Rāmādhipatirajā sayam ēva tattha nisīditvā, kammakārakabhikkhūnai ca, apasampandānan gasacariyánañca, apasampadapēkkhānañ ca garácariyā. nam, purē bhattabhöjanañ ca pacchi bhattam vividhapānañ ca santappanattham pațisanklarăpētvā, apasampadadānapariyosānē ca sădhukāradāpattham bhērisau khâdini dhamāpētva upasampannānam apasam pannānam ganajānanattham 18kavõhärakā vidē lēkhake anēkamaecē cânēkapanditajanē hapētrā, rattiyam upasampadatthāya ca bahū dipē thapētvā, sūriyatthangamanaAannakālē patinivattitvă nijamandiram agamäsi. Navamito patthāya yāva tērasamiyā pancadivasam up asampannā ganacariyā pan. cacattālinadhikadvisatsparimānā ahābum. Tato rājā cātuddasiyam sannivärē upasampannē pañcacattālisadhikadvisata-parimāņā tē thēra-ganacariyê: “Svē bhaddantā migasirapunnam uposathadivasē ādiccavārē upasampadakammakārakēhi pannarasa bhikkhühi saddhin Kalyāņisimāyam upõsatham karõntu; tad avasānē bhaddantānam piņdapātañ ca aññan ca dēyyadhammam dātum lacchāma, cittañ ca pasādētun laochămâti" nimantāpēsi. Upõsathadivasē pana rājā mahatā parivārēna saddhim pāto vagantvā Kalyāṇīsimāya paññāpētabbâsanāni paññāpāpētvā, pādôdakañ ca patitthāpētvā, apasampannopasampannē të gaṇacariyē ca pannaras' upasampadakammakārakē câgamayamānā nisidi. Atha tē sabbē sannipativā Kalyānisimāyam uposatham akarimau. Tad avasānē rājā tē sabbē pi nānappakärēhi khajja-bhojj@hi ca vivid hēhi ca tambulâdibhēsajjēhi santappētvă, ēk'ēkassa ticivaratthāya sukhumānam kappăsadussanan dvē dvē yago datvā, pūga kattariyâdiparivāram sapidhānam ēkam ēkan tambūlapētakañ cas tālabijanim ēkam ēkañ ca, sindipaņpachattam ēk' ēkañ da, sådhārakapidbānam pattam ēk' ēkan ca, dāpēsi. Tato rājā sabbēgam bhikkhūnam apupatiyā yeva Suvannasõbhanathērassa 'Kalyā. nitissamahāthēro' ti nāmam adāsi, Tata pabhuti rājā pañcahi daharabhikkhūbi saddhin tēsam apasampadakārakānań Kalyānītissamahāthēradinaṁ dasannań thērānañ ca, tassat simāyam ågatinam upasampannānam gañácariyānañ ca, bahūnam upasampadâpēkkbänañ ca, pindapātádi-paccayēhi upatthāpanatthāya amaccē panditajanē ca, upasampannānam apasampannānam ganasañjānanattham bahū lēkhakē ca, upasam padakammavācāya parinitthāna-pariyosānē sådhukāradanatthaya bhērisaukhádivādakē ca, antatam ēva tattha vasāpēsi,

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442