Book Title: Indian Antiquary Vol 22
Author(s): Richard Carnac Temple
Publisher: Swati Publications

Previous | Next

Page 258
________________ 238 THE INDIAN ANTIQUARY. [SEPTEMBER, 1893. mahantam vāyimam katrā ajānanavasõna simasamugghāto katē vijjamānāya simāya samūhatábhāvan sandhūya vuttam. Tothi hi yatthabhinavasimam bandhitum icchanti. Tattha kiñcâpi purūnasimāya vijjamanattan vā paricchödam vă na jänanti. Tathậpi kattabbūyabhinavasimāya nimittanam thapanârahokāsato anto ca bahi ca yathārucitake padēsë catuhattha pamāṇam vă pancabatthapamāņam vă paricchēdam panti-pantivasõda vā kötthāsa-kotthāsavasēna vā paricchēdam katvā, tattha kütthāsē kõtthāsē yadi kammapattā bhikkhu nirantaram katvā, simāsamugghātam karānti. Tattha vijjamānapurīnasimānam katham samūhati na bhavŪyya ? Gamasimā ēva ca avasittha katham na bhaviyyati ? Tasmā tēna nayāna simāsamugghātaparikammavidhā. yakam kārāpāsi: sammannitabbāyabhinavasimāya nimittarthapanôkāsato anto āyāmatā ca vitthāratū ca pañca panca batthapamānam padēsam paricchindūpētvā bahi ca pañca pañca hatthapamanam padosam paricchindāpētvă connēna vā stamattikäya vā lökham kārūpētvā panti-panti-kotthasar kärūpüsi. Tato param pañcahi daharabhikkhühi saddhim të navathērā nimantitvi simisamugghātakammam ēvam kārāpīsi. Pathama-pantiyan pathama-kotthāsa yathāvutto enddasnblikkha vasāpētvā kommavācam pi sattasu thànēsu pathūpētvā visum visum sattası vārūsu simisamugghätakammavācam vācāpēsi. Tato parar pathama-pantiyam eva kütthäso kötthäso anukkamūna thatvā tath' ēva katvā avasāno antima-kõtthäso simāsamug. ghatakammavicam vācāpātva pana dutiyāya pantiga antima-kütthāsato pațilomēna kötthāse kõtthase kamūna thatvā datiya-pantiyā pathama-kotthāse thatrā simūsainugghātakammavācam vīcāpüsi. Evam vuttanayēna dvē dvē pantiyū pantiyū analomēna sakim patitomēna kötthāsē kõtthaso simasamngghāta kamnavācam vācāpētvā kötthäsosu parikhiņāsu simüsamagghātain parinitthaposi. Idan ca simāsamugghātakammaṁ migasiramāsassa sukkapakkhē sattamiyam sannivärö pariniţthitan ti datthabbam. Atthamiyam pana Rāmādhipatirājā simāsammutikammam kārāpātu pāto va gantvā simāsammutito pathamam kattabbaṁ parikammam ēvam kārūpēsi. Yattakam padisam simam kattum icchati; tattakassa padēsassa bahi catūsvanudisāsu cattāri nimittāni thapāpusi. Catūsu disāsu pana cattāri nimittäni kõņēsu catunnan nimittānam thapanāya payājanabhūtacatarassasanthānatū santhānabhedasankhātam payājanam dagsētum majjhē kiñci vitthakam katvá thapāpēsi. Tato param athannam nimittapāsāņānam abbhantarimo passē rajjum kaddhitrā rajjuyanusārēna blūmiyam lēkham datvā, lēkhato anto simam kattakāmattāya bahi lēkhāya simāmaggasankhātassa paricchēdassa päkatikabhāvakaraṇattham vidatthimattayambhiravitthāram khaddakamātikam khanāpētvā, nimittapāsāņānam antö ca bahi ca gā makhētta padēsānam sankaribhāvakaranattham rukkhasākhâdi-sambandham vicchinditvà, khudda kamātikāya mattikam linpäpätva udakam siñcūpētvā tēsam athannam nimittapāsäņānam suvannalimpanasindūracunnalimpanonalankārāpētvā, rattavattha-Bētavatthēhi-vēthā pētvā, Bhagavati garavēna tēsam nimittapāsāņānam santiko chatta-dhaja-dipa-dhūmapupphāni pūjāpētva, kumudapupphacchannavilāsitamokho kalasi ca thapāpētvā, aññēhi ca vatthâdihi pujaniyavatthūhi pujāpēsi. Evam simāsammatiyā pubbaparikammai abhisan kharitvi, pañcahi daharabhikkhūhi saddhim tē navathērā nimantetvā puratthimadiaato patthāyanukkamēn'atthasu disāsu atthanimittäni kittāpētva, pathamakittitanimitténa ghatāpētvā tēna nayona tikkhattum nimittäni kittāpēsi. Tato param pātū va Narasuramaccagāmakhettassa samantato tasmim tasmim thūno dhajapatākē ussāpotva, bhūrisau kha-disaddasaññinam kārāpētvā, disācārikabhikkhanam sancáranivāraṇattham tasmim gūmakhattē thitānam annēsam bhikkhūnam gāmakhettato bahi singham niharā panatthañ ca thapitē ārakkhakamanussi assårühữ ca singhagamino pattikāca pēsētvū, samantato 'nuyuñjāpētvā, tatth' aññēsam bhikkhūnam n' atthi-bhāvamîti sutvā va, simāsammutikammavācam byañjanapāripūrivasēna sattakkháttum vācāpētvā, simāsammutikammam nitthāpēsi. Pariniţthite ca pana simāsammutikammē tikkhattum sabbatālâvacare vajjāpētvā sabbajanakāyam ukkuthim kārāpēsi. Imissā pana simāya Kalyānigangāya sajjitāyam udakukkhēpasimāyam upasampannā bhikkhūhi sammatattā Kalyāņisimati nāmam adāsi. Kalyānīsimāsammutito ca puretaram ēva, Sībaļadīpē upasam pājjitvā paccāgatānam thērānam sampattakālato patthāyatē saddhāsampannā byattā patibalā gainā ganacariyā Rāmādhipatirājānam upasan kamitvā: "na 'kho pan' ētam no Mahārāja, patirūpam yam mayam Buddhasāsane

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442