Book Title: Indian Antiquary Vol 22
Author(s): Richard Carnac Temple
Publisher: Swati Publications

Previous | Next

Page 232
________________ 212 THE INDIAN INTIQUARY (AUGUST, 1893. baidhāno ca Pacchaliyabhidhāno cati: dvē pattanadhikūrino sam vaccharē sam vaccharē dvihi zūvähi vāņijjatthāya parijanē pēsētvā, Rūmadhipatimahārajassa pannākärain pahitattā, tonn Rimathipatimaharūjuna kutapatisanthāratta ca, Ramadhipatimalūräjini sampasanti. Tona thūrännin civarui cn, piņlapūtai ca datvā, vasanatthanam datva, samupasūsum. Citraditassa ca paribbayai ca nivasanavatthañ cada riisu. “Nāvīgamanekalo yēv' amhūkam bhanti, nāvâbhirulhä Sutrujnpatissit snkiisam ayyil gacchantùti." Atha kho Tilükaguruthüro ca, Ratanälaikiratherü cn, Mahilovathūru ca, Calabhayatissatherü cîti: cattāro theră catūhi bhikkhuli snddhim tosin santiko pativasitisu. Avasisi pana sattathorā: "sattabhikkhūhi saddlim Kömālapattano niyan abhirūlissümāti" Kömülapattanam gantvi vasimsu. Ruddha-sikhi-näga-sakkarājē pana visākhāmāsassa sukkapakkhô catutthiyam buddhavārā Tilskaguruthūru ca, Ratauālaikārathuru ca, Māhūdēvathērā citi: tayū thora dilimpart kayâbhithanapattanadhikäranā vâbhiruļlā, Cūlabhayatissatherū pana Pacchaliyabli linapattanadhikaranävâbhirashū, Nāvutâbhidhānapattanato prkkbantū. Tüsu pana tayo thori thürattayabhirulhayn nüväyn visākhāmāsassa kā!apakkhē dvādasamiyam sukkavārē Nägarāsipabbatokkantanadimukhapattattā, jõtthamāsassa sukkapakkho pūtipadadivasē angūravārā, Kusimanagaram sampāpunimsu. Culübhayatissnthūro āsashamāsassa sukkapakkhē tõrasamiyam angāravārē Hansavatinagaram sam pāpuni. kümülapattanam gantvì sattabhikkhūhi sahn vasantūsu sattasu pana thūrosu Mangalathoro mijasissöna bhikkhanīt cn, Vanaratanathurasissona bhikkhuni cn, Siridantadhituthērasissõna bhikkhuni cn, rupa-vēda-nūga-sakkarājē bhaddamāsassamāvāsiyam budd havūrē, Bindaityabhidhūnanāvikanāvábhirulho, Kõmālapattanato nikkhamitvā, kattikamāsassa sukkapakkho pātipadadivasē sukkavūrē Nāgarāsipabbat'okkantanadimukham patvā, ēkādasamiyam candavāfē Kusimanagaram patvā, kattikamāsassa kalapakkhē cuddasamiyam sukkavāro Hansavatinagaram sampāpuņi. Avasüsti pana chathürü catühi daharabhikkhūhi saddhin sabbasattanam kammadīyādattā akusalakammapatham atikkamitum asamattlatta, aniccatam pāpunimsu. Ahu sabbasaikhārā anicci ti! OBVERSE FACE OF THE THIRD STONE. Naga-sikhi-nāga-parimūno yöva pana sakkarājē, Rūmüdhipatimahūrājā mahighaman Kõsadhātuchotiyassa pūjanatthāya essayujamāsassa sukkapakkho atthamiyam guruvūrā navüsaighatoparipatisaj khatasuvannakūtågürâbhiruļho bahūhi indavimūnâbhidhinadistavaunanīvāpamukhāhi nāvāhi purakkhato kamēna gacchanto, yēna Tigumpanagaram tad avasari. Tigumpanagaram sampattakālē pana assay ujamāsassa sukkapakkbā tērasamiyam gügūrevārā, Rūmadutanāvábhirulho 'kādasathére nimantētvā, nūn' aggarasablöjanana santapputri sampavarētrā, ticivaratthaya c' ēk' ēkassa dve dve dussayagi datva, kattabbapațisantharui ca katva, nivūsana thanam eva patānāpēsi. Tnto Rūmīdhipatimahäräji tini divasāni mahāsainajjam kūrūpütvī, mahāpavüranūdivasü surnvar tan mahāghantain Kesadhāturētiyassa pūjanatthāya cētiyauganam ārūpāpēsi. Pātipadau.livas sukkürü pana, Tigumpavūsinam bhikkhūnam dünam datva, kapani 'ddhikavanibbakarcu databbani düyyadhammam dāpētva, kālapakkhe tatiyāyam adiccavūrė 'kādasanāvūyo sak kacenm alaikärapētvū, paccuggamanattbāya amaccē thērānam santikam appesi. Evan Ramadhipatirīja theranam paccuggamanavidhin sajjitvā, catutthiyam candavārē pāto va, Tiyumpanagarato apakkamitvā, kamēna gacchanto atthamiyam sukkavāro Hansavatinagaram patvū, niccavanagirablutam ratanamandiram pāvisi. Thērē pana Mahābuddharūpasannatitthē yüv'okaham vasūpētva, dasamiyam ūdiccavāre bahunāvāyā sammäpațisak harāpētvã, nänä. dhajapatakēhi snbbatālávacarēhi ca saddhim amaccâdayā pēsētvā, thērē paccaggāhāpētva, ratuurmandivam ārühüpüsi. Tato pana tū thera' ratanamandirabhidhānam rajamandiram patvā, Siridāthādhātulimpitacanduracunnakarandakan ca; Siridāthīdhātubimbañ ca; Bodhirukkhasākhāpattabijānica; posl.

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442