Book Title: Indian Antiquary Vol 22
Author(s): Richard Carnac Temple
Publisher: Swati Publications

Previous | Next

Page 233
________________ AUGUST, 1893.] FOLKLORE IN WESTERN INDIA. 213 sasanavisādhakassa Sirisaugbabõdhi-Parakkamabāhumahārājassa ca, Vijayabāhumahārājassa ca, Parakkamabāhumahārājassa ca, sāsanasõdhanavidhidipakam; bhikkhūhi patipajjitabbūpam tēna tēna raññā bhikkhusangbam āyācētvā, kārāpitānam katika vattānañ ca dipakam; Sihaļadēsiyēhi thērēhi pahiņitvă dinnakatikavatta põţthakañ ca ; sandēsapannañ ca; Vanaratanamahāthērēna viracitam gāthābandhañ ca ; Bhüvanēkabāhu-Sihalarājassa sandēsapannañ ca; Rāmādhipatimahārājāssadamsu. Evam Rāmädhipatimahārājā thērēbi saddhim kattabbapațisanthāram katvā, thērē 'kādasapi 'paccēkam amaccē āņāpētvā, bahūhi dhajapațākēhi sabbatālâ vacarēhi ca saddhim, sakam sakam vihāram pahiņāpēsi. Tato para Rāmādhipatimahärājass' ētad ahosi: "Imē pan' ēküdasathëra Sihaladipam gantvā, tato parisuddh'upasampadam gahētvā samāyātā. Imasmim ca Hamgavatinagarē parisuddhabaddhasimā vā, nadilakkhaṇapattā mahānadi va, jātassaralakkhanapatto mabājātassaro vas suvisādhaniyam gāmakhēttam vā, n'atthi. Kattha nu kho pan' imē thērā upūsathadisanghakammam upasampadakammam vā kātam labhissanti ? Yam nunham surakkhaniyam khuddakam gāmakhēttam pariyēsētvā, tatth' ēkam baddhasimam imēhi yēva thērēbi sammad ēva bandhā. pēyyam. Tatbā sati tatth' ētë thērā v posathâdisa nghakammam upasampadakammam vā kātum labhissantiti.” Atha kho Rāmādhipatirājā parijanē pēsētvā tathārūpam gūmakhēttam pariyesipēsi. Tato ranno parijanā pariyZsitvā, Mudhavábhidhānas88 mahācētiyansa pacchimadisāyam vanapariyantē Narasuramaccassa gāmakhőttam khuddakaṁ surakkhaniyan ti ñatvā rañño tath' ārēcēsum. Tato rājā sayam ēva gantvā tam thānam õlõketvā, surakkhaniyam idam gāmakhēttam pațirūpam; ēttha simāsammannan ti ointētvā, tatth' ēkasmim padēsē bhūmim sõdhāpētvā, sammannitabbasimatthānaṁ sallākkhētvā, vēmajjhē ēkam sālam kārāpētvā, sālāy' anto ca bahi bālāya sammannitabbasimatthānañ ca tato bahi pi yathārucitakan kiñci padēsam harit'upalittam kāräpētvā, samantato catūsu disāsu vatim kārāpētvā, sakavātam catudvāram yõjāpēsi. Tasga gāmakhēttassa ca samantato aūñēhi gāmakbēttēhi sankaradāsam pabaritum, hēţthā bhūmiyañ cupari ākāsë ca rukkbasākhadi-sambandham avecchinditvā, vidatthimattagambhiravitthāram khuddakamātikam khaṇāpēsi. Simāsammannatthānato pana pacchimadisāyam avidūrē sanghakammakārakānam ēkādasannam thērānam vihārañ ca bhattasālañ ca nahānakötthakañ ca vaccakuțiñ ca kārāpētvā, tē nimantētvā vasāpēsi. Tato paraṁ puna pi Rāmādhipatirājā cintēsi : "kiñcâpēkādasathērā saddhim ēkādasahi sissabhūtēhi daharabhikkhūhi Sībaladipato accantaparisuddham upasampadam gahētvā, samayātā; tatbâpi' mē sasissã thēra garaba parūpavādamattasambhāvâbhāvavicāraṇavasēna parivi. mamsitabbā va. Yē pana tēsu garahaparūpavādamattasahitā tēsam accanta parisuddh' upasampadabhāvē pi simāsammutiyā ganabhāvē parivajjanam ēv' amhākam roccati: simāya sasa. namülabhāvato hi; suddh' apasam padānam pi garahaparūpavādamattasahitānam simāsaramutiyā ganabhāvē sati garabaparūpavādamattassậyatim sāsanapaccatthikānam ukkotapakāraņabhāvato cati." (To be continued.) FOLKLORE IN WESTERN INDIA. BY PUTLIBAI D. H. WADIA.1 No. 18.-The Sleeping Nasib. Once upon a time there lived two brothers, one of whom was possessed of ample means, while the other was utterly destitute, but the rich brother would not so much as give a handful of barley to save his brother and his poor family from starvation. One day the rich brother had occasion to give a large feast in honour of the nuptials of his children, and although he had invited a large number of his friends to it, he had not so much as sent a servant to ask his brother and his family to join them. Now the poor brother, who had been long out of work, had exhausted all his resources, so that on the day of the feast he and his family had not a morsel of anything to eat, and For a variant of this tale, see ante, Vol. XVII. page 13. Nasib means 'luck, good fortune.'

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442