Book Title: Indian Antiquary Vol 22
Author(s): Richard Carnac Temple
Publisher: Swati Publications

Previous | Next

Page 176
________________ 156 THE INDIAN ANTIQUARY. [JUNE, 1893. ñamaṇḍalēsu janataya rakkhavaranaguttim katva Hamsavatiyam dhammēna samēna rajjam karēsi. Tada su rajā Satthusäsäne suṭṭhutaram pasannattay' evam cintesi: "pabbajjadhina khō upasampada upasampadhinañ ca sasanam: upasampada pana sima-parisa-vatthu-ññatya. nusavana-sampattisankhātāhi pañcahi sampattihi yatta vâkuppa thanâraha hōti. Tasu parisuddhass' upasampadâpêkkhassa vatthussa byañjanaparipuriṁ katvā vācētum samatthānam Acariyanañ ca labbhamanattä vatthuññatyânusavana-sampattiyo samvijjamänâraha bhaveyyum; simaparisa-sampattinam pana vijjamänâbhāvam katham jānitum labbheyyan ti ?" Tato raja: Vinayapaliñca; Vinay'aṭṭhakathañ ca; Suratthadipanim nama Vinayațikan ca; Vimativinodanim nama Vinayaṭikan ca; Vijirabuddhithērēna katam Vinayaṭikan ca; Kankhävitaranim nama Mätik' atthakathan ca taṭṭikañ ca; Vinayavinicchayapakaraṇañ ca taṭṭikan ca; Vinayasangahapakaranañ ca; Simâlankarapakaraṇañ ca; Simâlankarasangahan ca -byanjanato ca atthato ca samannäharitvā tad anusārēna Paliya c'atthakatham, atthakathaya ca tikam, pakaranēna ca pakaranam, pubbēna câparam samsanditvä, samanayitva, kidisō nu khō Bhagavatō ajjhasayanurupo atthakathâkira-tika kāra-pakaranâkārâcariyânulōmatō simadhikare Vinayavinicchayo ti sammad ēva punnappunam upaparikkhati, punappunam anuvicinati. Tass' evaṁ punappunam upaparikk hantassa punappunaṁ vicinantass' ĕvarūpō Vinayavinicchayo pațibhāti: "Yasmim hi naranarinam gamanâgamanatṭhānâbhava-catu-iriyapathapavattanabhava-sad daniccharanaṭṭhānâbhava-bhuñjitabbâyuppatiṭṭhānabhava-sankhata-lakkhanasahite karaggahaparicchinne pakatigāmakhettē vā, visumgämakhette va, yam kinci yatharucitakam padēsam gahētva, simam kattum icchanti. Tassa pakatigāmakhettassa va visumgümakhettassa vā aññēhi gamakhēttēhi rukkhasakhadi-sambandham avacchinditva, yassa simabandhanaṭṭhānabhūtassa yatharucita kassa padesassa samantato dubiññeyya-sima-maggayaṁ mahatiyam simayam sanṭhānabhäda bhāvē pi bahuni nimittēni thapētva, suviññeyya-simä-maggayam pana khuddakasimayam singhāṭakasaṇṭhānam kattum icchāyam, tīņi nimittäni, samacaturassanthanam vā dighacaturassasaṇṭhāram va kattum iccahayam, cattari nimittäni, nänäsaṇṭhānabhēdam kattum icchāyam, pancâdīni nimittäni thapetva, antō-nimitta-bahi-nimitta-bhūtānam padēsānam rukkhasakhâdi-sambandham api byavacchijja simämaggam dassētva, nimittōnam antō ca bahica yavatika tasmim gamakhette bhikkhu, to sabbe hatthapasanayanârahe hatthapasâgate katvā, chandârahānam va chande ähate, avasōsō gamkhettato bahi niharupētvē, disūcārikabhikkhunam saucārâpanayanattham tassa gamakhettassa samantato ārakkhakamanasse thapōtvā, saññānakaraṇattham tēsu tēsu ṭhānāsu dhajam va paṭākam va ussāpētvä, bhērisankhâdini vä thapetva, tikkhattum nimittēni kittēva, byañjanasampattiyuttaya kammavācāya sima bandhi. tabba. Evarūpēna vidhina katā simāsammuti akuppa hōti thanâraha. Tassan ca simayam katam upasampadâdikammam akuppam hoti thanâraham. Api ca vassanassa catūsu māsōsu addhamase adḍhamāsu sammādhärâpacchedavasena, ēkaväravassanai va, pancâhe pancâhe sammādhārâpacchēdavasena ēkaväravassanam vä samavutthilakkhanam. Addbamasato pana param ekaväravassanaṁ dubbutthilakkhanam. Pancâhatō une caturahe. caturahe va, tihe tihe va, dvîhe dvihe va, dine dine va, vassanam, panktivathilakkhapaṁ. Samavaṭṭhike ca kālē yassam nadiyam vassanassa catusu masēsu yatthakatthaci titthe va atitthē vā uttarantiye bhikkhuniya antaravasakō ēka-dv'aigulamattam pi temiyati; ayam nadisankham gacchati. Addhamasē aḍdhamasē hi ekaväravassanalakkhanena samavuṭṭhikē kālē yassam nadiyam vassānassa catūsu māsēsu yatthakatthaci uttarantiya bhikkhuniya antaravasakō temiyati; ayam mahanadisankham gacchati. Dasâhe dasâhe ekavaravassanalakkhaņēna samavutthike kale yassam nadiyam vassanassa catusu masēsu yatthakatthaci uttarantiya bhikkhaniyā antaravāsakō tēmiyati; ayam majjimanadisankham gacchati. Pañcâhe pañcâhē ēka väravassanalakkhaņēna samavuṭṭhikē kālē yassam nadiyam vassanassa catusu masēsa yatthakatthaci uttarantiya bhikkhuniya antaravasakō tēmiyati; ayam khuddakanadisankhain gacchati.

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442