Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 03
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 20
________________ दशविधा एषणादोषाः प्रतिक्षणरोषणः ८, तथा क्रोधनः-सकृत् क्रुद्धोऽत्यन्तक्रुद्धो भवति ९, तथा पृष्ठिमांसाशिक:पराङ्मुखस्य परस्यावर्णवादकारी १०, 'अभिक्खणं ओहारयित्त'त्ति अभीक्ष्णमभीक्ष्णमवधारयिता-शक्तितस्याप्यर्थस्य निःशक्तितस्यैवमेवायमित्येवं वक्ता, अथवाऽवहारयितापरगुणानामपहारकारी, यथा अदासादिकमपि परं भणति दासस्त्वं चौरस्त्वमित्यादि ११, तथाऽधिकरणानां-कलहानां यन्त्रादीनां चोत्पादयिता १२, 'पोराणाणं' ति पुरातनानां कलहानां क्षमितव्यवशमितानां-मर्षितत्वेनोपशान्तानां पुनरुदीरयिता भवति १३, तथा सरजस्कपाणिपादो यः सचेतनादिरजोगुण्डितेन हस्तेन दीयमानां भिक्षां गृह्णाति, तथा योऽस्थण्डिलादेः स्थण्डिलादौ सङ्क्रामन्न पादौ प्रमार्टि अथवा यस्तथाविधे कारणे(ऽसति) सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरितायामासनादि करोति स सरजस्कपाणिपाद इति १४, तथा अकालस्वाध्यायादिकारकः प्रतीत: १५, तथा कलहकरः कलहहेतुभूतकर्तव्यकारी १६, तथा शब्दकरः रात्रौ महता शब्देनोल्लापस्वाध्यायादिकारको गृहस्थभाषाभाषको वा १७ तथा झञ्झाकरो येन येन गणस्य भेदो भवति तत्तत्करो, येन वा गणस्य मनोदुःखं समुत्पद्यते तद्भाषी १८, तथा सूरप्रमाणभोजी सूर्योदयादस्तमयं यावदशनपानाद्यभ्यवहारी १९, एषणाअसमितश्चापि भवति-अनेषणां न परिहरति, प्रेरितश्चासौ साधुभिः कलहायते, तथाऽनेषणीयमपरिहरन् जीवोपरोधे वर्त्तते, एवं चात्मपरयोरसमाधिकरणादसमाधिस्थानमिदं विंशतितममिति २० ।' गुरुरेतानि विंशतिमसमाधिस्थानानि त्यजति । 'एषणमेषणा-अशनादेर्ग्रहणकाले शङ्कितादिभिः प्रकारैरन्वेषणं तद्विषया दोषा एषणादोषाः ।' - इति व्याख्यातं प्रवचनसारोद्धारवृत्तौ । ते चैषणादोषा दशविधाः । तद्यथा - १ शङ्कितदोषः, २ म्रक्षितदोषः, ३ निक्षिप्तदोषः, ४ पिहितदोषः, ५ संहृतदोषः, ६ दायकदोषः, ६ उन्मिश्रदोषः, ८ अपरिणतदोषः, ९ लिप्तदोषः, १० छर्दितदोषश्च । उक्तञ्च श्रीभावदेवसूरिसङ्कलितयतिदिनचर्यायां मतिसागरसूरिसूत्रिततदवचूाञ्च - 'संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मिस्से ७ । अपरिणय ८ लित्त ९ छड्डिय १० एसणदोसा दस हवंति ॥७९॥ (छाया- शङ्कितं १ प्रक्षितं २ निक्षिप्तं ३ पिहितं ४ संहृतं ५ दायकः ६ उन्मिनं ७ । अपरिणतं ८ लिप्तं ९ छद्दितं १० एषणदोषा दश भवन्ति ॥७९॥)

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 402