________________
९१२
नवविधा कोटिः न क्रीणाति न क्रापयति, क्रीणन्तं नानुजानाति ।
यो भिक्षुः तस्य तद् भवति, नवकोटिविशुद्धकम् ॥४०१॥) दशवैकालिकसूत्रनिर्युक्तौ तद्वृत्तावप्युक्तम् -
"पिंडेसणा य सव्वा संखेवेणोय नवसु कोडीसु ।
न हणइ न पयइ न किणइ कारावणअणुमईहि नव ॥२४०॥ (छाया- पिण्डैषणा च सर्वा सङ्क्षपेणावतरति नवसु कोटिषु ।
न हन्ति न पचति न क्रीणाति कारणानुमतिभ्यां नव ॥२४०॥) वृत्तिः - पिण्डैषणा च सर्वा-उद्गमादिभेदभिन्ना सङ्केपेणावतरति नवसु कोटीषु, ताश्चेमाः - न हन्ति न पचति न क्रीणाति स्वयं, तथा न घातयति न पाचयति न क्रापयत्यन्येन, तथा घ्नन्तं वा पचन्तं वा क्रीणन्तं वा न समनुजानात्यन्यमिति नव । एतदेवाह - कारणानुमतिभ्यां नवेति गाथार्थः ॥२४०॥'
गुरुरेताभिर्नवभिः कोटिभिर्विशुद्धे पिण्डपाने गृह्णाति । एवं षट्त्रिंशद्गुणसमृद्धो गुरुर्जिनशासनप्रत्यनीकान्जयतु ॥२९॥
इत्यष्टाविंशतितमी षट्विंशिका समाप्ता ।
+ जं अज्जियं चरितं, देसूणाए वि पुव्वकोडीए । तं पि हु कसाइयमित्तो, हारेइ नरो मुहुत्तेणं ॥
દેશોન પૂર્વક્રોડ વર્ષ સુધી ચારિત્ર પાળીને જે કર્મનિર્જરા કરી હોય તેને પણ કષાયવાળો મનુષ્ય મુહૂર્તમાં હારી જાય છે. नाणी सम्मत्तजुओ चारित्ती जइ वि मुणिवरो होइ। तह वि हु खंतिविहूणो न पावए परमनिव्वाणं ॥
જો મુનિ જ્ઞાની, સમ્યકત્વી અને ચારિત્રી હોય પણ ક્ષમા વિનાનો હોય તો તે શ્રેષ્ઠ નિર્વાણને ન પામે. ___ दाणं सोहग्गकर, दाणं आरुग्गकारणं परमं । दाणं भोगनिहाणं, दाणं ठाणं गुणगणाणं ॥
દાન સૌભાગ્ય કરનારું છે, દાન આરોગ્યનું શ્રેષ્ઠ કારણ છે, દાન ભોગોનું નિધાન छ, हान गुसभूउनुं स्थान छे.