Book Title: Gurugun Shattrinshtshatrinshika Kulak Part 03
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
११३८
अधुना चरमश्लोकेनैतत्कुलकमुपसंहरति
मूलम् - सिरिवयरसेणसुहगुरु- सीसेणं विरइयं कुलगमेयं । पढिऊणमसढभावा, भव्वा पावंतु कल्लाणं ॥४०॥
प्रस्तुतकुलकोपसंहारः
छाया - श्रीवज्रसेनशुभगुरु-शिष्येण विरचितं कुलकमेतत् । पठित्वाऽशठभावा, भव्याः प्राप्नुवन्तु कल्याणम् ॥४०॥
प्रेमीया वृत्ति: - श्रीवज्रसेनशुभगुरुशिष्येण - श्रीवज्रसेनाऽख्यस्य शुभगुरोः शिष्येण विरचितं - गुम्फितं, एतत् प्रस्तुतं, कुलकं - षट्त्रिंशत्षट्त्रिंशिकामयं, पठित्वा - अधीत्य, अशठभावाः ऋजुस्वभावाः, भव्याः - मुक्तिगमनार्हा जीवाः, कल्याणं - निःश्रेयसं प्राप्नुवन्तु - लभन्तामिति सङ्क्षेपार्थः ।
विस्तरार्थस्त्वयम् - अनेन श्लोकेन ग्रन्थकृता प्रकृतं कुलकमुपसंहृतम् ।
अस्मिन्श्लोके ग्रन्थकृता स्वगुरोर्नाम प्रकटितम् । तेन ग्रन्थकृद्धृदये वर्तमानं गुरुबहुमानं व्यज्यते । स स्वकृतकार्येष्वपि गुरुमेवाऽग्रे करोति ।
अस्मिन्श्लोके ग्रन्थकृता स्वनाम नोक्तम् । तेन ज्ञायते स नामस्पृहाविमुक्तो - ऽभवदिति ।
अस्मिन्श्लोके ग्रन्थकारेण स्वगुरुशिष्यरूपेणैव स्वपरिचयो दत्तः, न तु स्वनाम्ना | तेन ज्ञायते तेन स्वस्याऽस्तित्वं स्वगुरौ विलीनीकृतमिति ।
ग्रन्थकारः कथयति-इदं कुलकं सरलभावेन पठितव्यं, न तु मायया । अयं भावःइदं कुलकं पठित्वा स्वहृदये गुरुबहुमानमाविर्भावनीयं, न त्वस्य पाठमात्र एव करणीयो न वा जनोपदेशार्थमेवास्य पाठः करणीयः । अथवेदं कुलकं पठित्वा हृदये ऋजुता - ssविर्भावनीया ।
प्रान्ते ग्रन्थकारो भव्यजीवेभ्य आशीर्वचनं ददाति इदं कुलकं पठित्वा सरलभावा भव्या मुक्तिमवाप्नुवन्त्विति । सरलस्यैव हि मुक्तिर्भवति । यदुक्तमुत्तराध्ययनसूत्रे -
-
'सोही उज्जयभूयस्स, धम्मो सुद्धस्स चिट्ठइ ।
निव्वाणं परमं जाइ, घयसित्तिव्व 'पावए ॥३/१२॥'

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402