Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
१८
कुपाक्षिकाः पावस्थादिभ्यो दृढाः – अत्यर्थ, द्रव्यलिङ्गिनस्तीवमिथ्यात्विनश्च । अत्र पार्श्वस्थादिकुपाक्षिकयोरिदमीदृशं मिथ्यात्वमागमोक्तम् ।
यदाह-'सावज्जजोगपरिवज्जणाइ सव्वुत्तमो जइधम्मो' (उप० माला) इत्यादिगाथात्रयं । कस्मात् पार्श्वस्थादिभ्यः कुपाक्षिकाणां अत्यर्थं पातकित्वं ? ज्ञातृत्वात्-पावस्थादिभ्योऽत्यर्थं जैनागमाम्यसनेनात्यर्थमवबोधात् ।। उक्तं च-'अन्यलिङ्गकृतं पापं, जिनलिङ्गेन शुद्धयति ।
जिनलिङ्गकृतं पापं, वज्रलेपेन लिप्यते ॥१॥ ॥३३॥ जैनागमस्याश्रद्धानं, मुख्यमिथ्यात्वमुच्यते । श्रद्धानं गौणमिथ्यात्वं, मिथ्यादृष्टचोर्द्वयोरपि ॥३४॥ व्याख्या-स्पष्ट: । नवरं-द्वयोलौकिकलोकोत्तरयोः । न चात्रेदमाशङकनीयं यद् द्रव्यलिङ्गिमिथ्यादृष्टीनामल्पजैनागमपदाश्रद्धानेन मिथ्यात्वदेशो घनतरशेष (शेषा जैना) जैनागमश्रद्धानात् घनतरं शेष सम्यक्त्वं । यतः स्वल्पजैनागमश्रद्धानं लौकिकमिथ्यादृष्टीनामपि भवेत् । ततो यथा मिथ्यात्वपरिणामानाममीषां तन्मिथ्यात्वं तथोत्सूत्रपरिणामानां लोकोत्तरमिथ्यादृष्टीनामपि घनतरशेषजैनागमश्रद्धानं मिथ्यात्वं, सर्वजैनागमश्रद्धानस्यैव सम्यक्त्वभवनात् । यदाह-पयमक्खरंपि इक्कंपि, जो न रोएइ सुत्तनिद्दिनें ।
सेसं रोयंतो वि हु, मिच्छद्दिट्ठी मुणेयव्वो । १। ॥३४॥ स्वकल्पितमतस्थायि, जिनोक्तागमसम्मतेः । श्रद्धानमपि मिथ्यात्वं, गौणं तु देशदूषणात् ॥३५॥
For Private And Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170