Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वव्यवस्थापनवादस्थलम्
यतनया यतमानयतयः प्रमाद्यपि (दादि) पारवश्येन किञ्चित् २ विराधयन्ति अपि मोक्षार्थमुद्यताः प्रागुषतलक्षणबकुशकुशीलत्वं न व्यभिचरन्तीति तीर्थाऽधारत्वेन च निर्विवाद वन्दनीया एव । यतः 'अज्जवि तिन्नपइन्ना गरुयभरुब्वहणपच्चला लोए । दीसंति महापुरिसा अखंडिअसीलपन्भारा ॥१॥ अज्जवि तवसुसिअंगा तणुअकसाया जिइंदिया धीरा । दीसंति जए जइणो (म) वम्महहिययं वियारंता || २ || अज्जवि दयसंपन्ना छज्जीवनिकायसंजमुज्जुत्ता । दीसंति तवस्सिगणा विगहविरत्ता सुईजुत्ता ||३|| अज्जवि खतिपइट्टियाइं लवनियमसीलकलियाई । विरलाई समाए दीसंति सुसाहरयणाई ॥४॥ इय जाणिऊण एवं मा दोस समाइ दाऊणं । धम्मुज्जमं पमुच्चह अज्जवि धम्मो जय जय ||५|| ता तुलियनियबलाणं सत्तीई जहागमं जयंताणं । संपन्नच्चिय किरिया दुप्पसहंताण साहूणं ॥ ६ ॥ अस्या व्याख्या - तस्मात् कारणात् 'तुलिय'० व्यापारितनिजसामर्थ्येन यथाशक्त्योद्यमवतां सर्वथैवाऽमानुयायिनां सम्पूर्णेव परिपूर्णैव क्रिया, न पूर्वयतिभ्यो न्यूना, स्वसामर्थ्यतुलनायाः समानत्वात् सिद्धसुखसाधकत्वेनावन्ध्यफलत्वाच्च जम्बूस्वामिन आरम्य दुःप्रसहान्तं यावत् समयमात्रमपि व्यवच्छेदाऽभावेन सम्पूर्णेव क्रिया चरणकरणरूपा द्रष्टव्येति गाथार्थ: । दर्शनशुद्धौ । नच प्रायः प्रतिगच्छं सामाचारीणां भेद्रदर्शनान्न ज्ञायते का सत्या चेति तदकरणमेव वरमिति चिन्तयितुं युक्तम् । यदुक्तं श्रीभगवत्यां प्रथमशतके द्वितीयोद्देशके' अस्थि णं भंते ! समणा वि निग्गंथा कंखामोहणिज्जं कम्म बेयंति ? | हंता अत्थिा कहण्णं भंते! समणा वि निग्गंथा कंखामोहणिज्जं कम्मं वेयंति ?, गोयमा ! तेहि नाणंतरेहि दंसणंतरेहिं चरितंतरेहि लिंगंतरेहिं पवयणंतरेहि कप्पसरेहिं
१५६
For Private And Personal Use Only

Page Navigation
1 ... 163 164 165 166 167 168 169 170