Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 164
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वव्यवस्थापनबादस्थलम् जणमिति च गाथा व्याख्यायां श्रार्द्धस्तु तेषामपि भक्ति रेव कर्तव्याक्षरैरिति निष्कारणमेव वन्द्यत्वं क्वचिच्चासंयतत्वं प्रतिपाद्यते । तदेषां सर्वेषां वाक्यानामयं भावो बहुश्रुतैरभिधीयतेसर्वपासत्थ- सर्वावसन्न- यथाच्छंदा बहुदोषत्वेनाऽवन्द्या भवन्तु । देशपार्श्व स्थादयस्तु तादृगपरशुद्ध चारित्र्यभावे प्रागुक्तयुक्तिभिचारित्रसत्ताया: प्रतिपादितत्वेन बकुशकुशीललक्षणान्तः पातित्वेन च प्रागुक्तज्ञानग्रहणादिकारणैश्च वन्द्या एव । उक्तमपि - 'पलए महागुणणं हवंति सेवाfरहा लघुगुणावि । अत्थमिए दिणनाहे अहिल - सइ जणो पईपि ||१|| गुरुगुणरहिओ अगुरु दट्ठव्वो मूलगुणविउत्तो जो नय गुणमित्तविहीणोत्थ चंडरुद्दो उदाहरणं ||२|| तथा श्राद्धप्रतिक्रमणसूत्रभाष्ये ३६५ गाथायामप्युक्तम्- किच समग्गगुणजुअं पत्तं पाविज्जए न दुसमाए। इयरंमिवि तो भती कायव्वा तंमि भणियं च ॥ १॥ पलए महागुणाणं ॥ २ ॥ भूरिगुणो विरलच्चिय इक्कगुणोविहु जणो न सव्वत्थ । निद्दोसाण वि भद्दं पसंसिमो थोवदोसे वि || ३ || दंसणनाणचरितं ० ||४|| श्रीमहानिशीथेऽपि पूर्वगुरुयोग्यगुणौघमुक्त्वा श्रीवीराद् द्विसहस्य - नन्तरं षट्कायारम्भवर्जी गुरुर्वन्द्यतयोक्तः । तदत्र रहस्यं यथा'वंतुच्चारंसुरागो ( रसरिच्छं ) मंसमिमंते' इत्यादि आधाकर्मणोऽतिनिन्द्यत्वप्रतिपादनेऽपि 'सोहंतो अ इमे तहा जइज्ज सव्वत्थ पणगहाणीए । उस्सग्गाववायविऊ जह चरणगुणा न हायंति' ॥ १ ॥ इत्यादिवचनात् पञ्चक- पञ्चकहान्यादियतनया देहयात्रार्थमाधाकर्म गृह णानोऽपि शुद्ध एव । एवं 'असुइट्ठाणे पडिया चंपकमाला न कीरए सीसे' इत्यादिवानाः पार्श्वस्थादीना सङगतिमात्रनिषेघेऽपि विशिष्टतम विशिष्टसाध्वयोगे क्रमेण तेभ्यो हीनतर - हीनतम गुणानामपि साधूनां वन्दनादि सङगत मेव । यद्वा साम्प्रतकालोचित - For Private And Personal Use Only १५५

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170