Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 167
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्वव्यवस्थापनवादस्थलम् 1 श्रीratra | व्यवहारनयमनुसरत एव हि क्रमेण निश्चयशुद्धिप्राप्त्या निःश्रेयस प्राप्तिर्भवति । अत्र साधुस्थापनाविकारः संवेगरंगशालाग्रन्थगतस्तद्गाथाभिरेव लिख्यते यथा 'इत्थंतरमि सड्ढों ' इत्यादिर्ज्ञातव्यः । श्रीउमास्वातिविरचिते तत्त्वार्थभाष्ये 'पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका' इतिसूत्रं तद्व्याख्यारूपं भाष्यं तट्टीका च सविस्तरतो विलोक्या । केवल मणोहि - चोद्दस दस - नवपुत्री हि विरहिए इहि । सुद्धमसुद्धं चरणं, को जाणइ कस्स भावं वा ॥ १ ॥ बाहिरकरणेण समं अभितरियं करिति अमुणंता । गंना तं च भवे, विवज्जओ दिस्सए जेणं ||२|| जदि वा णिरतीचारा हवेज्ज तब्वज्जियाय सुझेज्जा । णयहोंति णिरतीचारसंघयणविईण दुबला ||३|| को वा तहा समत्यो जह तेहि कयं तु वीरपुरिसेहि । जहसत्ती पुण कीरइ जहा पइण्णा हवइ एवं || ४ || सव्वेसि एग चरणं सरणं मोआवगं दुहरायाणं । मा रागदोसवसगा अप्पणी सरणं पलीवेह | ५ || खयउवसमियमिस्संपि अ जिणकाले वि तिविहं भवे चरणं । मीसातोच्चिय पावति खय उवसमं च णण्णत्तो || ६ || निशीथभाष्ये बकुशकुशीलानां छेदयोग्यसबलचारित्रयुक्तत्वं पूर्वं प्रत्यपादि । यतः उवगरणदेहचुक्खा रिद्धी जसगारवा सिआ निच्चं । बहुसबलछेयजुत्ता निग्गंथा बाउला भणिया ॥ १ ॥ अत्रैकविंशशबलव्य ख्या सविस्तरा श्रीदशाश्रुतस्कन्धे सूत्रे तच्चूर्णे च विलोक्या । तथा यावत् सप्तमप्रायश्चित्तापत्तिर्न भवति, ताबच्चारित्रसत्ता । अयमर्थोऽपि तत्रैव प्रतिपादितोऽस्ति । प्रायश्चित्तानि दश यथा - 'आलोयण - पडिक्कमणे मीस - विवेगे तहा विउस्सगो । तव छेय-मूल- अणवद्वया य पारंचि चेव ॥१॥ व्याख्या - यत्प्रायश्चित्तं हस्तशतगमनाद्यालोचनमात्रेणैव शुद्धयति, तदालोचनप्रायश्चित्तं । यत् समितिविराधनादि यद् यदहिंसानुगतं श्लेष्म For Private And Personal Use Only १५८: •

Loading...

Page Navigation
1 ... 165 166 167 168 169 170