Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वव्यवस्थापनवादस्थलम्
marrrrrrrrr
rannanna mim848
य सच्चइस्स । अणुत्तरा दसणसंपया तया, विणा चरित्तेणहरं गई गया' ||॥ इत्यावश्यके। तथा 'इय नाणचरणरहिओ सम्मदिट्ठीवि मुक्खदेसं तु। पाउणइ नेवे णाणाइसंजुओ चेव पाउणई' ॥१॥ इत्यावश्यके । 'नाणं च दंसणं चेव चरित्तं च तवो तहा। एस अग्गत्ति पन्नत्तो जिणेहि वरदंसीहिं' ॥१॥ उत्तराध्ययने । 'नाणं पयासगं सोहओ तवो संजमो अ गुतिकरो। तिण्हं पि समाओगे मुक्खो जिणसासणे भणिओ' ॥१॥ आवश्यके । इत्यादिषु जबचित् केवलस्य ज्ञानस्य, क्वचिदर्शनम्य, विचारित्रस्थ, मचित् शानदर्शनचारित्रतपसां मोक्षसायमा प्रतिपाद्यते । बार कश्चितिरोधः । न चापि मतिमतामत्र मतिमोहं कर्तुं युक्तः। मागमे हि कानिचित् एककांशग्राहकतया नयवाक्यानि भवन्ति, कानिचिच्च सम्पूर्भग्राहकतथा प्रमाणवाक्यानि । अत एवातिनिपुणपतीनामेव भगवदाज्ञाऽवगन्तुं शक्या। यदावश्यके-'झाइज्जा निरवज जिणाणमाणं जगप्पईवाणं । अनिपुणजणदुण्णेयं नय-भंगपमाण-गमगहणं ॥११॥ तथा - पुवावरेण परिभाविऊण सुत्तं पयासियवति । जं वयणपारतंतं एवं धम्मत्थिणो लिंगं ॥१॥ ततश्च पार्श्वस्थादीनां क्वचिदवन्धत्वमेव प्रतिपाद्यते, क्वचिच्चाऽवश्यकजीतकल्पादौ कारणे साधून श्राद्धांश्चाश्रित्य वन्द्यत्वं । जीवानशासनग्रन्थादौ तु किया जइ सावयाणं नमणं नो संमयं भवे एयं । पासत्याईयाणं तो कह उवएसमालाए ॥१॥ सिरिधम्मदासगणिणा न वारियं वारियं च अनसि । परतित्थियाण पणमण इन्चाई वयणओं पयर्ड ।।२।। संघेण पुणो माह जो विहिलो हुज्ज सो उनो वंदो। पासस्थाइसढाणं सध्वहा एस परमत्थो ॥३॥ इत्यादियुक्त्या श्राद्धानाश्रित्य निष्कारणेति मन्यत्वम् । तथोपदेशमालाकर्णिकावृत्तौ-'हीणस्स वि सुद्धपस्वगस्से ति बहुपासत्थः
For Private And Personal Use Only

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170