Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
गुरुतत्त्वव्यवस्थापनवादस्थलम्
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३९
1
एगागित्तभमणं सच्छंदं चिट्ठिअं गीअं ॥३॥ चेइअमठाइवासं, आरंभाई निच्चवासित्तं । देवाइदव्त्रभोगं जिणहरमालाइकारवणं || ४ || हाणुवट्टणभूसं ववहारं गंधसंग्रहं कीलं । गामकुलाइममत्तं थीनट्टं थीपसंगं च ॥५॥ इत्थीण परिग्गहो वावि इतिवा पाठ: । निरयगइहे उजोइस निमित्त-तेगिच्छ मंतजोगाइ । मिच्छाइरायसेवं नीयाणवि पावसा हिज्जं || ६ || सुविहियसाहुपओसं तप्पासे धम्मकज्जपडिसेहं । सासणपभावणाए मच्छरल उडाइकलिकरणं ॥ ७ ॥ ससोदराइफोडणं भट्टित्तलो हहेउ गिहिथुणणं । जिणपडिमाकयविक्क य उच्चाटण खुद्दकरणाइ ||८|| थोकरफासं बंभे संदेहकलंतरेण दाणं च। विक्कयसीसग्गाहणं नीयकुलरसावि दब्वेण ॥११५ सव्वावज्जपवत्तण- मुहूत्तदाणाइ सव्वलोयाणं । सालाइ गिरिवरे वा खज्जगपाणाइकरणाई ॥ १० ॥ जक्खाइगुत्तदेवयपूआ - आत्रणाइ मिच्छत्तं । सम्मत्ताइनिसेहं तेसि मूल्लेण वा दाणं ||११|| इय बहुहा सावज्जं जिणपडिकुट्टु च गरहिअं लोए । जे सेवंति कुकम्मं करति कारिति निद्धम्मा || १२ || इहपरलोअहयाणं सासणं जसघाईण कुदिट्ठीणं । कह जिणदंसण मेसि को वेसो किं च नमणाइ ||१३|| इत्यादि । नचैवंविधलक्षणा एव साम्प्रतिकसाधवः सर्वेऽपि । केषाञ्चित् सम्प्रत्यपि सर्वशक्त्या यतिक्रियासु यतमानानां यतीनां दर्शनात् । अथ देशतः पार्श्वस्थास्तहि वदन्तु तल्लक्षणं आह- देसंमि य पासत्यो सिज्जायरभिहड-रायपिंडं च । निययं च अग्गपि भुंजई निक्कारणे चेव || १|| कुलनिस्साए विहरइ ठवणकुलाणि य अकारणे विसइ । संख डिपलोअणाए गच्छइ तह संथवं कुणइ ||२|| इत्यावश्यकोक्तं प्रसिद्धमेव । ननु एतत् सर्वं समुदितं तल्लक्षणं, पृथक् २ बा ? । न तावत् पृथक् २, एवं हि श्रीस्थूलभद्रादीनामपि कोशागृहे स्थितौ चतुर्मासीं यावत्तद्गृह एवाहार
-
For Private And Personal Use Only

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170