Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रशस्तिः
१३७
प्रशस्तिः ।
अयमुत्सूत्रकन्दकुद्दालापरपर्यायः गुरुतत्त्वप्रदीपनामा ग्रन्थः पत्तननगरे पं० श्रीविमलसागरगणि-पं० श्रीज्ञानविमलगणिविनयसागरगणि- विवेकविमलगणि-('घोघषिरित्यपरनामेति'-प्रसिद्धिः) भिर्यथादृष्टो यथावगतश्च जीर्णताडीयपुस्तकाल्लिपिकरणद्वारा त्वरितमुद्धृतः । तन्निदानं चेदं-नारदपुर्यां सर्वपण्डितशिरोमणीयमानमहोपाध्यायश्रीधर्मसागरगणिभिस्तत्त्वतरङ्गिणीनाम्नि प्रकरणे विरचिते खरतरतरर्वयं निह नवत्वेनात्र प्रकरणे प्रकीर्तिता इति स्वयमेव प्रलपद्भिः कलहायितमाकलय्य महोपाध्यायश्रीधर्मसागरगणिभिर्व्यचिन्ति-अयं वाग्विलासो दिव्यानुभावादेव प्रादुर्भूतः। ततः ठा० सदयवच्छगृहे विनयसागरगणयो जीर्णताडीयपुस्तकभाण्डागारशुद्धयर्थं नियोजिताः । तैश्च तत्र गत्वा श्री महावीरशासनं जयत्विति प्रतिज्ञां कृत्वा च श्रीविजयदानसूरीश्वर-श्री हीरविजयसूरीश्वरनाम्नी स्मरद्भिः स्वहस्तविन्यासे शासनदेवतापितमिव प्रथमत इदमेव पुस्तकमवाप्तं । तत एतत्पुस्तकप्रवर्तनभीत्या खरतरहच्छालिकलिङ्गिकाः प्रेरिताः। तैश्चास्माकीनं पुस्तकमेतत्त्वरितमर्षयत्वन्यथा महती. राढि (हानि) भविष्यतीति कलहायितम् । तत्तस्तस्य पश्चादर्पणाय त्वरितं संवत् १६०६ (१६.१६) वर्षे आश्विनसिकत्रयोदश्यां लिखितम् । पश्चात् तत्त्वतरङ्गिण्यामप्येतद्ग्रन्थोक्तानुसारेण सभ्याऽऽशङकानिराकरणकादः प्रकारान्तरेण विरचितस्तत्प्रकरणकर्तृभिरिति विद्धद्वरैरेतद्ग्रन्थे वाच्यमाने यत्पुण्यं ततप्रशस्तिलिपिकर्मकर्तुः सकलवाचकशेखरमहोपध्याय-श्रीधर्मसाहायणिचरणाम्भोजचञ्चरीकायमाण-विवेकविमलस्याप्यनुमोदनद्रिावस्विक्ति भद्रं ।। लिपेः कुत्रापि दौलक्ष्यात्, पत्राणां
For Private And Personal Use Only

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170