Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वव्यवस्थापनवादस्थलम्
क्वाप्यलाभतः । पङिक्तनां चान्यथाबोधा-दङकानां क्वाप्यदर्शनात् ॥१॥ न्यूनितोप्युपकार्येष, शासनस्येति निश्चितं । तस्मात्प्रत्यन्तरं दृष्ट्वा, शुद्धीकार्यः सुधीश्वरैः ॥२॥ युग्मम्
॥ इति गुरुतत्त्वप्रदीपप्रशस्तिः समाप्ता ।।
ॐ नमः पाश्र्वनाथाय ।
गुरुतत्त्वव्यवस्थापनवावस्थलम् । इह केचिद् धर्माथिनोऽपि काश्चिद् गाथाः केषाञ्चित्पावेऽधीत्य तदध्ययनादेव दुर्दैववशाज्जातमतिविपर्यासा एवं ब्रूवतेसम्प्रति ये साधवः कालोचितयतनया यतमानाः दृश्यन्ते, तेऽपि न वन्द्याः । पासत्थो ओसन्नो, होइ कुसीलो तहेव संसत्तो । अहछंदोवि य एए, अवंदणिज्जा जिण मयंमि ॥१॥ इत्यावश्यके। असुइटाणे पडिआ, चंपकमाला न कीरए सीसे। पासत्थाईठाणेसु वट्टमाणा तह अपूज्जा ॥१॥ तत्रैव । पासत्थोसन्नकुसील-नीय-संसत्तजणमहाछंदं । नाऊण तं सुविहिआ सव्वपयत्तेण वज्जति ॥१॥ इत्युपदेशमालायां।अत्रोत्तरं-ननु साम्प्रतीना:साधवः भवता कि पार्श्वस्था उच्यन्तेऽवसन्ना वा किंवा कुशीला उत संसक्ताः यद्वा यथाच्छन्दाः?। तत्र यदि पावस्थास्तदा सर्वतो देशतो वा? । न तावत्सर्वतः,तल्लक्षणं हि श्रीआवश्यकसूत्र एवं-सो पासत्थो दुविहो सव्वे देसे य होइ नायव्वो । सम्वमि नाण-दसण-चरणाण जो उ पासंमि ॥१॥ वृद्धा अपि सल्लक्षणमेवमाहुः-समिहिमहाकम्मं जलफलकुसुमाइ सव्व सचित्तं । निच्चदुतिवारभोयण-विगइलवंगाई तंबोल ॥२॥ वत्थं दुप्पडिलेहियमपमाणसकन्नियं दुकूलाइ । सिज्जावाणहवाहण आउयतंबाइ पत्ताइ ॥२॥ सिरतुंड खुरमुंडं रयहरमुहपत्तिधारणं कज्जे
For Private And Personal Use Only

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170