Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वव्यवस्थापनवादस्थलम्
१४६
1
पत्तेयबुद्ध जावओ गिहिलिंगी अहव अन्नलिंगीओ । देवावि ताण पूएति मा पूज्जं होहि ति कुलिंगं ॥५॥ ननु जीवे समागन्ने घोरवीर तवं चरे । अचयंतो इमे पंच सव्व कुज्जा निच्छयं ॥ १॥ कुसीलोसन्नपात्थे सछंदे सबले तहा। दिट्टीएवि इमे पंच गोयमा ! न निरिक्खए ।। २ ।। तथा-पंचेए सुमहापावे न वज्जिज्ज गोयमा ! | संलावाइ कुसीलेहि भमिही सुमइ जहा ॥ १ ॥ इति श्रीमहानिशीथे तेषां दर्शनमात्रमपि निषिध्यते, तत्कथं तेषां पार्श्व ज्ञानग्रहणादि युज्यते ? । सत्यं तेषां दर्शनमुत्सूत्रभाषिणामेव तत्रापि निषिद्धं, नान्येषां । यतः 'जो उस्सुत्तं भासइ सद्दहइ करेइ कारवे अन्नं । अणुमन्नेइ करतं मणसा वायाइ काणं || १ || मिच्छदिट्ठीनियमा सो सुविहियसाहुसावपि । परिहर णिज्जो जद्दंसणेवि तस्सेह पच्छित्तं ॥ २ ॥ श्रीमहानिशीथेऽपि तदधिकारेंतरा एताः सन्ति गाथा:- सव्वन्नुदेसियं मग्गं सव्वदुक्खपणासणं । सायागारवगुरुए अन्नहा भणिओ मुज्झए || १॥ पयमक्खरं पि जो एवं सब्वन्नुहि पुवेइयं । न रोइज्ज अन्नहा भासे मिच्छदिट्ठी स निच्छयं ॥२॥ एवं नाऊण नाऊण संसरिंग दरिसणालावसंथवं । संवासं व हियाकंखी सब्वाएहि वज्जए ||२|| इत्यादिकं च श्रीमहानिशीथे परिणामिकाणामपि परमसवेगजनकतया भयवाक्यान्येव प्रायो दृश्यन्ते । यथा - जे केइ अणुवहाणेणं सुयनाणमहीयंति जाव समणुजाणंति ते णं महापावकम्मा महतीं सुपसत्यनाणस्सासायणं कुव्वंति । तथा 'जेणं केई न इच्छिज्जा एवं नियंतणं, अविणओवहाणेण चैव पंचमंगलाइ सुअनाणमहिज्जति अज्झावेइ वा अज्झावयमाणस्स वा अन्नं पयाइ' से णं न भविज्जा पियधम्मे दढधम्मे भक्तिए । हीलिज्जा सुतं अत्थं तदुभयं हीलिज्जा गुरुं, आसाइज्जा अईया - नागयवट्टमाणे तित्थयरे, आसा इज्जा आयरिय उवज्झाय
}
For Private And Personal Use Only
-

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170