Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 145
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गरवस्वप्रदीपे विद्यते। किंविशिष्ट: ? ज्ञानोत्तमश्रुतज्ञान:-आरितकत्वेनोत्तम यत् श्रुतज्ञानं तद्विद्यते यस्य म। ततोऽस्य सङघस्यानुगामित्वमेवामीषांम् । उक्तं चोत्तराध्ययनस्य दशमाध्ययने-“नहु जिणे अज्ज दीसइ बहुमय दीसइ मग्गदेसिए । संपइ नेयाउए पहे समयं गोयम! मा पमायए" ॥१॥ 'नह' नैव,जिमस्तीर्थकृदद्यारिमन्काले दृश्यते। यद्यपीति गम्यते । तथापि 'बहुमबसि पन्थाः। स च द्रव्यतो नगरादिमार्गो, भावतो ज्ञानदर्शनचारित्रात्मको मुक्तिमार्गः। स परिगृह्यते । स घृश्यते 'मग्गदेसिय'त्ति मार्यमाणस्वान्मार्गों मोक्षस्तस्य 'देसिय'त्ति सूत्रत्वाद्देश को मार्गदेशकः (नच) एवंविधोऽयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवतीत्यसन्दिग्धचेतसों भाविनोपि भव्या न प्रमादं विधास्यन्त्यत: (सम्प्रति) मयीति भाव: । नैयायिके-निश्चयमुक्त्याख्यलाभप्रयोजने, पथि समयमपि गौतम ! मा प्रमादी-रित्यं च व्याख्या सूत्रार्थः । अस्यामपि गाथायां तीर्थकरव्यवच्छेदे यो बहुमतो मार्गस्तस्मिन् प्रमादो न विधेय इत्युक्तं । ततस्तपोवन्मा मार्गस्यैव बहु, . . . . . इजइ असढभावं । तथा यदस्मिन्नपि काले एवंविधमेते यतन्ते, ततो लघुकर्माण एव । यदाह-"कल्याणसिद्धय साधीयान्, कलिरेव कषोपलः । विनाग्नि गन्धमहिमा, काकतुण्डस्य नैधते ॥१॥ [वीतरागस्तवः] सर्वसिद्धान्तसन्मूल-राजमार्गप्रदर्शकः । गुरुतस्वप्रदीपोऽयं, कृतः शासनसोधभाक् ॥२०॥ कृतेप्यागमयुक्तिभ्यां, गोतासहितेपि यत् । अनाभोगादिहोत्सूत्र, तन्मिण्यावुःकृतं मम ॥२१॥ इति श्रीगुरुतत्त्वप्रदोपे उत्सूत्रकन्दकुद्दालापरपर्याय चारित्रस्थापना नामाष्टमविश्रामः ॥८॥ ग्रं. २४६ इति श्रीगुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये चारित्रस्थापना नामाऽष्टमविश्रामस्य विवरणं सम्पूर्णमिति ग्रं. १९५२ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170