Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
राजश्रीरूपचन्द्रप्रभृतयः, उक्तं च-'षट्भेदभाषाकविचक्रवर्ती, षटतर्क सम्पर्कविशुद्धबुद्धिः। अपूर्वचन्द्राख्यनरेन्द्रपूज्यो, भट्टारकः श्रीजिन भद्रसूरिः ॥१॥ अमात्या महं श्रीबाहडदेव महं श्रीवस्तुपालश्रीतेजपाल-साधुश्रीपेथड-साधुश्रीरत्नसिंहप्रभृतयोऽधुना-वर्तमानकाले, तुर्यस्तुत्या तुर्यस्तुतिबहुमानेन भं:श्रीवयजलप्रभृतयश्च शासनप्रभावका अभूवन् । इहलोके तवाप्येतेषामेवावदातानि प्रत्यक्षाणि । अमीषामवदातानुमोदना तु परलोकेऽपि तवाध्यक्ष इव बभूव इति चतुःस्तुतिकानां भवद्वयस्यापि फलस्य प्रदर्शनं तवाभूदिति । सूचनात् सूत्रस्येत्यत्र स्तुतिग्रहणेन कायोत्सर्गग्रहणमपि द्रष्टव्यम् । तथात्र स्तुतिशब्दो न नमस्कारवाचकः, अन्यत्रापि 'नत्वा स्तुत्वा पूजयित्वा स्नानं कृत्वा जिनेश्वर' इत्यादावस्य पृथक्त्वदर्शनात्, "आमूलालोलधूली" इत्यादिषु नम इत्यक्षराणामदर्शनाच्च ।।२५॥
देवतोपेक्षितः पूजा-निषेधाद्दण्ड एषसः ।
या चैत्मे चतुर्मेलो, युष्माकं स्वकुबुद्धितः ॥२६॥ व्याख्या-युष्माकं स एष सङधकृतो दण्डो दृश्यते । यत् चैत्येजिनभवने. युष्माकं चतुर्मेलश्चतुर्णा व्रतिव्रतिनीश्रावकश्राविकाणां मेलो-मिलनं, न भवति । कस्याः ? 'स्वकुबुद्धितः' । स्वस्याल्मनः, कुत्सिता बुद्धिस्तस्याः । सघाऽऽज्ञाभङ्गलक्षणया स्वकुबुद्धया हि कुपाक्षिका मिलितास्सन्तस्सङघाच्चैत्यप्रपाटी विधातुं न लभन्ते । किविशिष्टो दण्डो ?, देवतोपेक्षितो देवताया-शासन-देवतया उपेक्षितः । शासनदेवता हि प्रष्टा सती तां काञ्चित्सुमति ददाति यमा कस्मिंश्चिद्धर्मकार्य स्खलना न. स्यात्। कस्मात् ?, पूजानिषेधात् । पूजानिषेधरूपं दूषणं पञ्चानामपि कुपाक्षिकाणां समानं द्रष्टव्यम् । अन्यदपि दूषणं शास्त्रेऽस्मिन् यदेकत्र स्थान एकस्य कुपाक्षिकस्योक्त, तद्यथासम्भवं सर्वेषामपि योजनीयम् ।
For Private And Personal Use Only

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170