Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
सप्तमो विश्रामः
www.kobatirth.org
1
Acharya Shri Kailassagarsuri Gyanmandir
1
युष्माभिस्तस्याः पूजानिषेधः कृतस्तया युष्माकं स्वस्वामिनो भवने मिलितानां समागमनं निषिद्धम् । खरतरानाश्रित्य पूजानिषेधोवीतरागपूजा निषेधो द्रष्टव्यः । अन्यतरेषामपि भगवदाज्ञात्रतिकूलानां सम्यग्दृष्टयो देवा दण्डं कुर्वन्त्येव । अत्राप्यास्माकोना पूजा भगवत्प्रणीत साधमिवात्सल्येऽन्तर्भवति, तन्निषेधे भगवदाज्ञा निषिद्धेत्यभिप्रायेण न स्वपूजा तृष्णया । चतुर्णां कुपाक्षिकाणां सम्यग् - दृष्टिभिर्देवैर्दण्डो विहितः । स्वपूजातृष्णया हि सम्यक्त्वहानि: स्यात् । श्रावका अपि शासनव्यवस्थास्थापनायौचित्यसङ्केता वीहन्ते, न स्वाभिमानपूरणाय, तेषामित्यमेव श्रावकत्वं स्यात् ||२६||
J
यद्दद्यात् कुर्मात रुष्टा, न चपेटां तु देव्यदः । जनेऽप्युक्तं न धोस्तत्ते, सावें तीर्थे श्रुते गुरी ( ? ) ॥२७॥ स्पष्टः यश्चाविघ्नस्तवाऽन्यत्र स पापस्थैर्यकारणम् ।
वेवैः कृतश्चेत्ततेऽपि निह, नवास्त्वन्मतोद्भवाः ॥२८॥ व्याख्या - अन्यत्र लोकमध्ये यस्तवाऽविघ्नो विघ्नाभावो दृश्यते । स तव 'पापस्थैर्य कारणं' पापस्योत्सूत्रप्ररूपणास्य, स्थैर्यं - स्थिरता, तस्य कारणं हेतुस्ततः स विघ्न एंव मन्तव्यः । यतः पापकर्मणि प्रवृत्तानां यो विघ्नस्स पापकर्माकरणत्वेन परमार्थतो विघ्नाभाव एव मन्तव्यः । यदाह - 'शुभोदय वैकल्य-मपि पापेषु कर्मसु । [ वीतरागस्तव: ] चेद्यदि सः अविघ्नो देवैर्युष्माकं कृतः । यतो युष्माकमप्यविसंवादिस्वप्नान्तरादि श्रूयते, मासक्षपणनिर्वहणादि दृश्यते च । अतस्तैः कृता निर्विघ्नतापि घटते । तत्तेऽपि देवा निवास्त्वया ज्ञातव्यास्तेषां साहाय्यं सम्यक्त्वकारि न स्यात् । किविशिष्टास्ते ?, त्वन्मतोद्भवाः ये त्रिस्तुतिका विपद्य देवयोनिषूत्पद्यन्ते तेषामनुलग्नपूर्वभवसंस्कारेण ||२८||
-
१२७
For Private And Personal Use Only

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170