Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्व प्रदीपे
1
कस्मिंश्चित्प्रस्तावेऽभूत् कैः ? कैश्चित्पदेः "सासणदेवयाए करेमि काउस्सग्गं" इत्येवमादिभिः पदैरन्यतरैर्वा पदैरिछन्न सूत्रोक्तैरेव । माग्भूतभवनं कायोत्सर्गस्याऽस्य । यतस्सङ्घपादानां प्रवृत्तिर्नवीनापि नाss मविरोधिनी, किन्त्वागमानुयायिन्येव भवति । तु पुनरधुनावर्तमानकाले, सदा सर्वकालं चैत्यवन्दनाकृतसम्बद्धत्वात्प्रतिदिवसकरणीयत्वेन बभूव । कुतः कारणात् ?, आदेवाऽऽगमनोत्सर्गाशक्त्यादेः । आदेवाऽऽगमनं - शासनदेवताप्राप्ति यावत् या उत्सर्गस्य कायोत्सर्गस्य यशक्तिस्तस्याः । पूर्वं हि वज्रऋषभनाराचसंहननभावेन समुत्पन्ने
कार्ये देवतासमाममे सति कायोत्सर्गं पारयिष्यामीत्यभिग्रहग्रहणशक्तिस्सषपादानामासीत् । साम्प्रतं छेदपृष्टसंहननभावेन तथाविवशक्तेरभावादादिशब्दात्कालस्योपसर्गबहुलत्वान्निरतिशयत्वाच्च
१२२.
कार्यस्य सदव भवनेन अन्यतरस्मात् कुतश्चित्कारणाद्वा कायोत्सर्गस्यास्य सर्वकालकरणमाचीर्णं । सङ्घस्य प्रकटसाहाय्याकरणाद्देवतानामपि कालवैषम्येन प्रकटसाहाय्यकर्तव्याप्राप्तेः प्रच्छसाहाय्येन जिनशासनस्यैवंविधप्रवर्त्तनात् । ननु यदि कालवैषम्यं प्रमाणं ततः कालस्य सानुकूलतयैव शासनस्यैवंविधप्रवर्तनात् किं देवता साहाय्येन ? नैवं वाच्यं मिथ्यात्वभावात् । यतो यापि कालादीनां सानुकूलता सापि पुरुषदेवता साहाय्यमन्तरेणाकिञ्चित्क्ररी स्यात् । यदाह-कालसहावो नियई, पुष्वकयं पुरिसकारणेगता ।' मिच्छतं ते चेव उ, समासओ हुति सम्मत्तं ॥ १ ॥ [ सम्मति० ] ॥२१॥ असौ सङघकृतेस्सूत्र सङ्घ सूत्रकृतोर्यतः ।
1
स्वयं भले त्यादौन, सूत्रेप्युक्तं मिथोऽन्तरम् ||२२|| व्याख्या - असौ चतुर्थ: कायोत्सर्गस्सूत्रमागमः परिज्ञेयः । कस्मात ?, सङ्घकृतेः - सङघेन कृतत्वात् यतो यस्मात्कारणात्, सङ्घसूत्रकृतो: सङ्घस्य सूत्रकृतः - सिद्धान्तकारस्य च मिथ:
For Private And Personal Use Only

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170