Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
१२०
न तिष्ठेन्न भवेत् । यथा-येन प्रकारेणाधिष्ठायकस्य श्रीशङखेश्वरादिसम्बन्धिनो भवेत् । ततोत्रापि-तीर्थकरादिरहितेपि काले, तैस्सम्यग्दृष्टिभिस्सुरैज॑नं ईदृशं यथादृष्टं वर्तते । अधुनाधिष्ठायकभीतो हि राजाऽमात्यसामन्ताधिकारिकादिजिनशासनस्य प्रतिकूलतां न कुरुते । यत्तु तुर्योत्सर्गानं 'वेयावच्चगराण'मित्यादिकायोत्सर्गकरणं, त्वदीये न वर्तते तत्ते-तव ज्ञातमभिप्रायस्साधुसाधु इत्युपहसे ॥१३॥१४॥ युग्मम् ।
मम मङ्गलमित्यादे-यंबोधिस्सङघदेवतात् । तुर्योत्सर्गेण तत्सिद्धं, शासनस्येति वर्तनम् ॥१५।।
व्याख्या-स्पष्टः। नवरं-" मम मंगलमरिहंता" इत्यादि. गाथा ।।१५।।
स्वमिव स्वयमेवैते, पान्ति चेच्छासनं सुराः ।
कायोत्सर्गाः कृतास्ते ते, तत्कि सुकृतिभिः पुरा?॥१६॥ व्याख्या-चेद-यदि, एते-सुराः, शासनं स्वमिव-आत्मानमिव, स्वयमेव-कायोत्सर्गदानं विनैव, पान्ति-रक्षन्ति, तत्कि पुरा-पूर्व, ते ते सिद्धान्तप्रसिद्धाः कायोत्सर्गाः सुकृतिभिः-यक्षा-गोष्ठामाहिलादिसम्बन्धे सङघेन स्क्स्वकार्यसम्बन्धे महासतीसुभद्राप्रभृतिभिश्च कृताः ॥१६॥
मिथ्यात्वमत्रकान्ते हि, सामग्रयाः कार्यहेतुता ।
ते तदौचित्यसङकेता-वोहन्ते श्रावकादिवत् ।।१७॥ व्याख्या-हिर्यस्मात्कारणादत्र-जिनशासने, सर्वत्रकान्तेएकान्तपक्षे सति मिथ्यात्वं भवति । 'सामग्रयाः क र्यहेतुता' सामग्री विना कार्य किमपि न निष्पद्यते । अत्र स्ववासनयव सम्यग्दृष्टयो देवाः शासनकार्यं कुर्वन्तीति मननमित्येकान्तपक्षः ।
For Private And Personal Use Only

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170