Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 130
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमो विश्रामः MAnamnnamnnammnama वासनावतामपि सम्यगदृष्टिदेवानां कायोत्सर्गकरणौचित्यसङकेताभ्यां शासनकार्यकरणोद्यतः स्यादिति मननं सामग्रीपक्षः, तत्तस्मात् कारणात्ते देवा मौचित्यसङकेतौ ईहन्ते-स्पृहयन्ति, श्रावकादिवत् । यथा कस्मिंश्चिच्छासनकार्य प्रारब्धे श्रावकश्राविकादयोऽप्यौचित्यं सङकेतं च स्पृहयन्ति। औचित्यं नाम धर्मप्रवृत्तिनिर्वहणकुशलाऽलापादि । सङकेतो नाम शासनकार्यस्य शापनाभिज्ञानम् । श्रावकास्सम्यग्दृष्टयो देवाश्च देशविरतत्वादवि रतत्वाच्च प्रमादपरवशा औचित्यसङकेताभ्यामेव प्रोत्साहितास्सन्त सासनकार्ये प्रवर्तन्ते । औचित्यसङकेतरूपोष्यं तुर्योत्सर्गस्ततः कर्तव्य एवेति ।।१७।। अनौचित्यान्मुवा सङघ-कायं कुर्यनं तेत्र यत् । असङकेतान्न जानन्ति, सङघकार्योद्भवं च यत् ॥१८॥ तेषां यक्षाकथासिद्धं, बलं शासनरक्षणे । तुर्योत्सर्गेण (ो न)यसत्ते, शासनोच्छेदपातकं ॥१९॥ युग्मम् । स्पष्टौ। विधीयते स्वयोत्सर्गों, यथा भवनदेवते। ही शासनादे किम? तथा शासनदेवते ॥२०॥ व्याख्या-स्पष्टः। नवरं-प्रसङ्गागतमभिधीयते-सांवत्सरिकचतुर्मासकयोस्त्वदीयव्रतिभिः क्रियमाणक्षेत्रदेवताकायोत्सर्गवत् श्रीवास्वामिकृतपर्वतक्षेत्रदेवताकायोत्सर्गवच्च सङघकृतनित्यक्षेत्रदेवताकायोत्सर्गोऽप्यदुष्टः ॥२०॥ तुर्योत्सर्गः पर्वः कैश्चित, कार्यपि कदाप्यभूत् । आदेवाऽयमनोत्सर्गाशक्त्यादेस्त्वधना सदा ॥२१॥ व्याख्या-असौ तुर्योत्सर्गश्चतुर्थकायोत्सर्गः कार्ये सङघादिसम्बन्धिनि सति अग्रेपि-तीर्थकरकेवलिपूर्वधरादिकालेऽपि, कदापि For Private And Personal Use Only

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170