Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पुरुतत्त्वप्रदीपे
एतच्चूणिः-भाउअसयस्स तत्थेव पडिमाओ कारवेइ । अप्पणो पडिमं पज्जुवासंतियं सयं च थूभाणं । एगं तित्थयरस्स अवसेसाणं एगुणस्स भाउअस यस्स । मा तत्थ कोइ अइगमिस्स इत्ति लोहमणुमा ठविआ जंताउत्ता (तद्वारपालका)। जेहिं तत्थ मणुआ अइगन्तुं न सक्कंतित्ति ॥९॥ सिद्धपूजासम्बन्धिन्यपराण्यप्युक्तानि दयन्ते । अत्र च वसुदेवहिण्डि:-"देविदेण य इमं इत्थ सव्ववण्णाइसयं जिणाययणं विरुवमसस्सिरीयं निरुवियं इत्थ नाभेयस्स भगवओ भाउणो य पडिमाउ ठविया सव्वकणगामईओ। चक्करयणं च । धम्मचक्कं । निधाइयं बाहिं । निविटुस्स य भद्दासणस्स उवरि रयणमंडवो कड़ ति । व्याख्या-निवेदयति वसुदेवपुरस्सरो हरिकूटपर्वते मदननामा कश्चित-यदेव ! निजसोदरे खचरचक्रिणि चित्रवेगे गतवति सति सिद्धिसौधं सौधर्मेन्द्रेण विचित्रमत्रेदं चैत्यं तदन्तश्च युगादिदेवप्रतिमा भ्रातृचित्रवेगप्रतिमा च स्थापितेति । अस्यैव सिद्धायतनस्य सम्बन्धे वसुदेवहिण्डिअक्षराणि । तत्थ य तिगुणाईयं पयाहिणं काउं वंदिऊण य बाहिं भत्तीए चेईयाणि एगओ वियत्ति । तत्र मदनमित्रकथिते हरिकूटपर्वते चैत्ये वसुदेवो गत्वा नत्वा त्रिप्रदक्षिणापूर्व चैत्यामि बहिः पश्यति महिमानं । उक्तं च.
आवश्यकचूणी मरदेवीस्वरूपं-भगवओ छत्साइछत्तं पिछतीए • चेव केवलनाणं उप्पन्नं । तं समयं च णं आउअं वेदं ( खुट्ट) सिद्धा। देवेहि य से पूया कया पढ मसिद्धोति काऊणं ।।९।।
जैन जनोऽपि मन्येत, चस्यप्रामाती हि तत् ।
प्रमात्र पुण्डरीको द्वा-धाचौ शत्रुजयस्थितौ ॥१०॥ व्याख्या-हि-यस्मात् कारणात,जनोऽपि-मिथ्यादृष्टिलोकोपि, चैत्यप्रामाण्यतो देवगृहाणां प्रामाण्येन, जैन-जिनशासनं मन्येत ।
For Private And Personal Use Only

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170