Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो विश्रामः
NARurvivon
इयं गाथा सामाचारी, आदिशब्दादन्यापि सामाचारी यथा त्वया त्यक्ता । तथा यदि सङघेनापि त्यज्यते । ततस्तदा तीर्थच्छेदो भवेत् । यतोऽशठाऽम्बिकाकृतत्वादियं सामाचारी ततो। यदि सामाचारी भणित्वा इमां गाथां सङघो नापठिष्यत् तदा तीर्थस्योज्जयन्तगिरेः छेदो-विनाशोऽभविष्यत् । दिगम्बराणां स्वीकारात् । तथा अन्यदपि चोलपट्टपरिधानादिकां सामाचारी भणित्वा यदि सङघो नाङ्गीकरोति तदा तीर्थस्य-सङघस्य च्छेदो भवति । तदनङ्गीकारे निर्वहणाशक्तः इत्येतत् तवाप्यनुभवसिद्धं । पुनस्तथापि स्वाभिनिवेशं यन्न मुञ्चसि । ततस्त्वं त्रिस्तुतिकः शासनच्छेदहेतुत्वेनास्पृश्योवक्तव्योऽदृष्टव्योसि । उज्जयन्ततीर्थप्रबन्धः कथानकादवसेयः। तस्य वृद्धसम्प्रदायःगजपुरनगरात धननामा श्रेष्ठी देवालयसङघालङकृतः श्रीरैवतकमहातर्थे समाजगाम । तत्र च भगवद्बिम्बस्य पूजां चकार । इतश्च महाराष्ट्रमण्डनमलयपुरागतबोटिकभक्तवरुणश्रेष्ठिना आभरणविभूषितं विभुं निरीक्ष्य कोपारुणचक्षुषा 'निम्रन्थोप्ययं भगवान् सग्रन्थः श्वेतपटभक्तैः कृतः' इति वदता च प्रक्षिप्ता भगवतः पूजा । ततो धनवरुणौ परस्परस्पर्द्धमानौ गिरिनगराभिधपुरे नृपाऽन्तिकमागतो। तत्र च तेन दुःखेन दुःखितस्य निशायां निद्रामलभमानस्य धनस्य श्रेष्ठिन: शासनदेवता भणत्येवं-धर्मिष्ठ श्रेष्ठिन् ! स्वमनसि मनागपि मा कार्षीर्दु :खमिदम् । यतश्वैत्यवन्दनामध्ये 'उज्जिन्तसेल' इत्यादि गाथां प्रक्षिप्य ध्रुवं जयं नृपसभायां तव दास्यामि । ततः सकलसङघसहितो धनश्रेष्ठी सम्यगदृष्टि देवतानां कायोत्सर्ग कृत्वा प्रहृष्टः सन् समागतो नृपान्तिकं, वरुणोऽपि । भणति च धनो-यदि वस्त्राभरणादिपूजां वयं कुर्मः, ततः किमेष तस्या विध्वंसनं कुरुते?। वरुणोप्याह-स्वतीर्थे
For Private And Personal Use Only

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170