Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 124
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमो विश्रामः स्वभावो विद्यते । ततस्सर्वथा सर्व प्रकारेण धर्मधर्मिणो भेदः पृथक्त्वं न विद्यते । वस्तुस्वभावाद् भिन्नाभिन्नरूपतैव । किमुक्तं भवति सङ्घपरम्पराऽऽगतस्य सङ्घस्य धर्मिणोगमने सङ्घधर्म आगमोऽपि त्वयाऽवगणितः । ततः आगमप्रध्वंसिनो भवतो वृषामिक इति नामोहनाभिमानः ||६|| पाश्चात्यो नं प्रमा चेत् तत् स त्वं सङधः पुनः प्रमा । सूत्रकर्त्रा निषिद्धापि चतुःपूर्वी बभूव तत् ।।७ ११५ ? व्याख्या - इह किल त्रिस्तुतिक इति ब्रूते यदहं पाश्चात्यं किमपि न मन्ये । ततस्त्वं प्रति प्रोच्यते चेद्यदि, जिनशासन पाश्चात्यो न प्रमाणं ततस्स त्वं यत्तस्तावकीनस्थ मतस्याभ्ना निःसृतत्वात् पूर्वाचार्याणामपेक्षया त्वं पाश्चात्योऽत इत्थं त्वमेवाप्रमाणं बभूविथ । सङ्घः पुनः पाश्चात्योऽपि प्रमाणमेव । अत्रार्थे दृष्टान्तमाह-सूत्रे' त्यादि । सूत्रकर्त्रा सिद्धान्तका रेण श्रीभद्रबाहुस्वामिना सिद्धान्तप्रमाणेन स्थूलभद्रे चतुःपूर्वी निषिद्धापि पूर्व चतुष्टयं स्थूलभद्रस्य न दास्यामीति कृतेऽपि श्री सङ्घपादानामादेशेन तत्तस्मात् सङ्घप्रामाण्यभवनलक्षणात् कारणात् बभूव-स्थूलभद्रे दत्तेत्यर्थः । तीर्थकरवार के विद्यमान सङ्घस्यापेक्षया श्रीभद्रबाहुस्वामिवारके विद्यमानः सङ्घः पाश्चात्यस्तस्यापेक्षयाऽधुनातनस ऊधस्याप्यादेशः पाश्चात्यः । ततो यदि तस्मादेशः प्रमाणमतोऽधुनातनसङ्घस्याप्यादेशः प्रमाणमेव । अतः पूर्वधरंरप्यनुल्ल अधितं सङघादेशम कुर्वाणस्य तव ताम्रघटितं वा लोहघटितं वा कपालमाकाल विद्यते ॥७॥ मन्यसे चेन तं सामा- चारीचारी किमेकतः ॥ आचार्याद्देवभद्रात् किं ज्ञातं शीलगणादपि ॥८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170