Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 108
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठो विश्रामः ~~~~~~~~mammmonwwwmmmmmmmmmm उच्यते-इहाप्येवं । इहापि-अत्रापि एकादशीप्रतिमाव्यतिरिक्तश्रावकाणां मुखवस्त्रिकाग्रहणेपि एवं-श्रुतोक्तत्वात् । तु-पुनर्विद्या निर्गुरुका न भवति । लोकेपि प्रसिद्धमेतत-यत् गुरुं विना विद्या न भवेत्। ततः एकादशीप्रतिमाव्यतिरिक्तश्रावकाणामपि सूत्रे गृहितसामायिके मुखवस्त्रिकादिष्टाऽस्तीत्युपदेष्टा को नाम गुरुरहितानां भवतां भविता ? निर्गुरुत्वादेवाऽऽर्यरक्षितस्येति । यद्यस्मात्कारणाद् हे मूढ ! त्वया शिवकुमारोक्तस्य, आदिशब्दात् श्रीवर्द्धमानसूरिणा उक्तस्यार्थो न ज्ञातस्ततो निर्गुरुत्वं सुघटमेव । शिवकुमारकथानकमुच्यते जाहे न कस्सइ वयणं करेइ ताहे संविग्मेण पउमरहेण रना सीलधणो दढधम्मो इन्भपुत्तो समणोबासओ सद्दावेऊण भणिओपुत्त ! शिवकुमारेण पवज्जाभिलासिणा अम्हेहिं अविसज्जिएण मोणं पडिवन्नं । संपय भुत्तुंपि न इच्छइ । तं जहा जाणसि तहा भोआवेहि । एवं करतेणं अम्हं जीवियं दिन्नति मणे ठविऊण घत्त (पुत्त) सुविदिन्नभूमिभागो सिवं असंकियं उक्सप्पसुत्ति । तओसो पणओ सामि ! करिस्स जं जुत्तं ति । उवगओ सिवकुमारसमीव निसीहिअं काऊण इरिआइ पडिक्कतो बारसावत्तं किइकम्म काऊणं पमज्जिऊण अणुजाणह मेत्ति आसणो। सिवकुमारेण चिंतिअ-एस इन्भपुत्तो अगारी साहुविणयं पउंजिऊण ठिओ। पुच्छामि ताव णं तेण भणिओ-इब्भपुत्त ! जो मया गुरुणो सागरदत्तस्स समीवे साहूहिं विणओ पउज्जमाणो दिठो सो तुमे पउत्तो। तं तुमे कहेहि कहं न विरुज्झइ ? दढधम्मेण भणिओ-कुमार ! आरहए पवयणे विणओ समणाणं सावआणं च सामन्नो जिणवयणं सच्चंति जा दिट्ठी सावि साहारणा समणा पुण महन्वयधरा अणुव्वइणो सावया । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170