Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 118
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठी विश्रामः अपि तं प्रति ब्रुते-अद्येह जिनभवनानां वर्षमहोत्सव एकरात्रिक: सम्प्राप्तः । अन्योऽपि अत्राष्टाहिकामहोत्सवो भवति । अत्र च वसुदेवहिडि अक्षराणि एवं-तीए भणियं अज्जउत्त ! इत्थ विज्जा पढमधयणे भूमीए जिणाययणाणं सवत्सरुस्सवो एगराइओ संपत्तो। अन्नोवि य होइ महो इत्थ अठ्ठाहिया होइ महिम'त्ति । तथाऽस्याः प्रथमखण्डे भणितं तिन्नि महिमाउ कारेमाणा ते हरिसेण कालं गमंति'ति । व्याख्या चैत्रमासे एकोऽश्विन मासे द्वितीय इति शाश्वतावष्टाहिकामहिमानौ द्वौ ततीयोऽशाश्वतः पुनः सीमनगनगे कुर्वन्ति इति महिमात्रयं । तथा चागमः-दो सासय जत्ताओ तत्थेगा होइ चित्तमासंमि । अठ्ठाहियाउमहिमा बीया पुण अस्सिणे मासे ।।१।। ताहे चउमासियतियगे पज्जोसवणा तह य इय छक्कं । जिणजम्म-दिक्ख-केवल-निब्वाणा इसु असासइया॥२॥ उक्तं च वसुदेवहिंडितृतीयखंडे-अज्जअट्ठमीए आढवेऊण पंचनइसंगमे भयवओ संजयंतस्स नागरण्णो य अट्ठाहिया महामहिमा पवन्ना होहिइ । तत्थय दोहिवि विज्जाहरसेढीहि अवस्स मिलियब्वति । इति द्वितीयोत्सूत्रनिराकरणं । भरहेण निम्मविया अट्ठमहापाडिहेरसंजुत्ता । अट्ठवयंमि सेले... • • • • • ॥३०॥ इति श्री गुरुतत्त्वप्रदीपे उत्सूत्रकन्दकुद्दालापरपर्याये आङ चलिक-सार्द्धपौणिमानिरासो नाम षष्ठविश्रामः ।।६।। .. सप्तमो विधामः । आगमिन्नागमस्साघ-कृतमाज्ञायुतत्वतः । क्रमाऽऽगतोऽधुना सङघ-स्तीर्थस्याऽन्तरमन्यथा ॥१|| व्याख्या-हे आगमिन् ! सङघेन कृतं-आचीर्णमागमो भण्यते । अस्य प्रामाण्यमाह-आज्ञायुतत्वतः ‘आणाजुत्तो सङघो' इति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170