Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
११०
वचनात् सङघकृतस्याप्याज्ञायुक्तत्वाऽऽपत्तेः। अत एव सङघकृतस्याऽऽगमत्वाभवनेन सङघोऽपि न भवेत् । सङघस्य मिथ्यादृष्टित्वप्रसङ्गादिति सङघव्यवच्छेदः स्यात्, ततोऽसमञ्जसमेतत् । न कदाचिदिदं भूतं भवति भविष्यति । यत् सङघव्यतिरिक्तेनानेन जगता भवितव्यम् । तस्माद् यत् किञ्चित् सङघन कृतं, स आगम एवेति बलादापन्नम् । अधुना-वर्तमानकाले, क्रमाऽऽगतस्सर्वसङघानुगतक्रमेण य आगतस्स सङघो भवति । यतो व्यवच्छिन्ने सङघे सङघस्याभावात् सङघक्रमोऽपि न स्यात् ततस्तदा यस्तीर्थकरेण स्थापितस्स सङघो भवति । अन्यथा-अधुना क्रमागतसङघस्यासङघत्वे, तीर्थस्य-सङ्घस्याऽन्तरं-विवरं स्यात् । नच सिद्धान्ते सम्प्रतिकालमाश्रित्य तीर्थस्याऽन्तरमुक्तम् । न च सम्प्रति तीर्थाऽन्तरस्य लक्षणमस्मिन् क्षेत्रे दृश्यते । तीर्थविवरे हि'धर्म' इत्यक्षरद्वयस्याश्रवणात् नव्यतीर्थकरेण तीर्थस्य करणाच्च । न चैतदवेति क्रमाऽऽगत एव सङघोऽधुना सिद्धः।
यदाह-'जंबहीवेणं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं तित्थं केवइयं कालं अणुसज्जिसइ ? । गो०-जंबुदीवे दीवे भारहे वासे इमीसे ओसप्पिणीए मम तित्थं एगवीसं वाससहस्साइं अणुसज्जिसइ ॥१॥
त्यजन्नाचरणां रोषात्, तत् त्यक्त्वाऽऽगममागमिन् ! ।
सा हि सङ्घकृता सूत्रेऽस्तीत्याज्ञाऽऽचरणापि च ॥२॥ व्याख्या-तत्-तस्मात् कारणात्, अहो आगमिन् ! त्वं आगमं त्यक्त्वा, किं कुर्वन् ? रोषात्-कोपादाचरणां त्यजन्, आचरणात्यागेन त्वया आगमोऽपि त्यक्तः। कथं ? इत्याह-हि यस्मात् कारणात् सा आचरणा सङघकृता, सङघकृतस्य आगमत्व
For Private And Personal Use Only

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170