Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
newmaraamar
तीर्थकृतिरहे यदव, बिम्बाऽऽलम्बनमागमे ।
गुरोरपि तथा नो चेन्, मिथ्यात्वं तदलक्षवत् ।।२८॥ व्या.-स्पष्टः । नवरं-अलक्षो-नौचित (त्र)कल्पितदेवताविशेषः॥२८॥
ग्रन्थविस्तरभीत्यान्य-दुत्सूत्रोत्खननं स्थितम् । श्रिता सुमतिसिंहेन, मिथ्यात्वं सार्द्धपौणिमा (में)॥२९।।
व्याख्या-स्पष्टः। नवरं-अन्यदुत्सूत्रोत्खननं कुमतकुट्टनादवसेयम् । तथा सुमतिसिंहसूरिः-सार्द्धपूणिमीयकमताऽऽकर्षक: प्रथमाचार्यः ॥२९॥
चतुर्वशी तत्प्रतिष्ठे, मिथ्यात्वं च ततः कथं ? ।
ताभ्यां कमात्प्रगृहीतं, स्थापितं चैत्यमर्च्यते ॥३०॥ व्याख्या-अहो सार्द्धपूर्णिमीयक ! चेत्-यदि, चतुर्दशी तत्प्रतिष्ठा .... । ब्दं शेषादानमुपपत्तित आगमतोऽपि । उक्तं च वसुदेवहिण्डिप्रथमखण्ड एकोनविंशतितमलम्भ-सयंपभा कन्ना अभिनंदण-जगनंदणचारणसमणसमोवे सुयधम्मा सम्मत्तं पडिवन्ना । अन्नया य पव्वदिवसे पोसहं अणुपालेऊण सिद्धायणकयपूआ पिउणो पासमागया। ताय ! सेसं गेण्हेत्ति। पणएण रण्णा पडिच्छिया सिरसित्ति । अथाऽस्य व्याख्या-स्वयंप्रभाभिधा कन्या खचरराज्ञः सुता। यदि पुनर्भद्रका स्यादित्याह-अभिनन्दन-जगन्नन्दननाम्नोश्चारणयोः समीपे श्रुतधर्मा सम्यक्त्वं प्रतिपन्ना। अन्यदा पर्वदिवसे पौषधमनुपाल्य तत्पारणके चैत्यं पूजयित्वा पितुः पार्वेगता जल्पति च यत् तात ! युगादिदेवस्य शेषां गृहाण । तेनापि राज्ञा प्रणतसिरसा गृहोता सा देवशेषेति । इत्येकोत्सूत्रनिराकरण । सीमनकगिरौ जिनायतने स्थितो वसुदेवः खेचरविमानपरिगतं गगनं निरीक्ष्य किमेतदिति ससम्भ्रममनिलयशसमाह । ततोऽनिलयशा
For Private And Personal Use Only

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170