Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षष्ठो विश्रामः
भवेत् । शिक्षणानल्पत्वे शिक्षणनिष्पन्नत्वयोर्भेदाभावात् । अदान्तस्य पलायनात् । अत एवादिभूमिकस्य श्राद्धस्य साम्यमात्र एव मुखवस्त्रिकारजोहरणाभ्यसनम् । 'रूप्प'मित्यादि । यद्यस्मात्कारणात्, 'रूप्पमाद्यक्तितो' यदाह
'रूप्पं टकं विसमाहयक्खरं न वि य रूवओ छेओ ।
Pण्हपि समाओगे रूवो छेयत्तणमुवेइ ॥१॥ तथा 'रूप्पं पत्तंगबुहा टंक जे लिंङगधारिणो समणा। दव्वस्स य भावस्स य छेओं समणो समाओगे ॥२।। (आवश्यकनियुक्तिः) इति वचनात् ।। श्रमणो द्रव्यभावयोः समायोगे सति भवेत् । ततस्तस्मात्कारणात् । तस्य श्रमणस्य उपमयोपमानेन श्राद्ध-श्रावके द्रव्यस्य देशतो द्वे लिङगे-मुखवस्त्रिकारजोहरणे सिद्धयतः। किमुक्तं भवति-सिद्धान्ते श्रावके द्रव्याविनाभाविश्रमणोपमानदानेन द्रव्यदेशस्य सिद्धया द्रव्यदेशरूपं लिङगद्वयं सिद्धयति । किमित्याह-यतो-यस्मात्कारणात द्रव्यस्य सर्वत:-सर्वद्रव्ययुक्तत्वेन श्रामण्यं-श्रमणत्वं सिद्धान्ते उक्तम् । यः सर्वद्रव्ययुक्तस्स सिद्धान्ते श्रमगो विवक्षित इत्यर्थः । ततः सूत्रे श्रावकस्य सर्वद्रव्याभणनेन श्रमणोपमाभणनम् । तथा द्रव्यस्याभावात्-सिद्धान्ते श्रावकस्य द्रव्याभवनेन उपमापि-उपमानमपि न भवति, यदि सूत्रे श्रावकस्य द्रव्यमुक्तं न स्यात् । ततः श्रमणोपमाभणनेन देशत एव द्रव्यस्य सिद्धिरापद्यते ॥११॥१२॥
युग्मम् ॥ सामायिक कृते प्रोक्ता, श्रावके श्रमणोपमा।
भद्रबाहुस्वामिपावर, स्फुटमावश्यकागमे ॥१३॥ व्याख्या-स्पष्टः । नवरं यदाह-सामाइयम्मि वि कए समणो इव सावओ हवह जम्हा' ॥१३॥
For Private And Personal Use Only

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170