Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थो विश्रामः
स्तमतकप्रदानसम्भवात् । एवं महाराजश्रीकर्णप्रतिपत्तौ पूर्णिणमीयका निःसृता इति श्रूयमाणवचनस्यैव प्रामाण्यात् । तथा 'देशादि 'ति गूर्जरदेशात्, पराऽऽहंताभ्यां आचार्यनृपाभ्यां-आचार्यश्रीहेमसूरि-राजाधिराजश्रीकुमारपालदेवाभ्यां, यूयं कथं ताडिताःनिष्कासिताः ? यथा शतमवध्यं सहस्रमदण्डयं तथा पुरातनमपि मतान्तरं समग्रदेशप्रसरणशीलतया कर्षयितुमशक्यं स्यात् । तथाकरणे च जनापवादप्रसङगात् । अत एवैताभ्यां दिगम्बराः स्वदेशान्न कर्षिताः । पराऽर्हतत्वेनाऽऽचार्यस्य निर्मत्सरत्वं दर्शितम् । नहि तस्य महात्मनः चारित्रपरेषु मत्सरः, अष्टमीचतुर्दश्योर्वादीन्द्राचार्यश्री देवसूरिप्रभृतिषु वन्दनपर्युपासनश्रवणात् । 'अन्यथा वदतां जै, वाचं त्वहह ! का गतिः' इत्यादि वचनोद्गारस्य जिनवचनभिन्नसप्तधातोराचार्यस्यास्य राकोत्सूत्रासहिष्णुतयव राकामतनि
र्धाटनात् ॥५॥ - परम्परायातश्रीसङघमध्ये निजमतसम्बन्धिसङघबाह्यत्वदर्शनात् वयं शिथिलै विशिष्टक्रियादर्शनासहिष्णुतया सङ्घबाह्याः कृता इति राकामतीयोक्तिमाक्षिपन् राकामतपरम्पराया अभावं दर्शयन्नाह
कृताः सङघेन बाह्याः कि, सङघः सङघो न सोऽन्यथा ।
सन्तानमखिलं चन्द्र-प्रभस्यैवाव्रतं च किम् ? ॥६॥ र व्याख्या-यदि युष्माकं परम्परा आसीत्, ततो यूयं कि चतुर्विधश्रीश्रमणसङधेन सङघबाह्याः कृताः ? न भ्रष्टैरेव । अक्षाथा-यदि सङघेन सङघबाह्या न कृताः, ततस्स सङघ एव न भानात, तस्य सङघस्य व्यवच्छेदप्रसंगात् । यदि तत्कालवर्ती सङघो नव्यनिःसृतराकामतमवलोक्य शक्ती सत्यां सङ्घबाह्यं न
For Private And Personal Use Only

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170