Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुरुतत्त्वप्रदीपे ४० wwwwwww भवान्तर्भवस्य मध्ये भवस्स्यात् । ही इति खेदे, केवलिनस्सप्तधातुपरावर्तेन वज्रमयशरीरभवनादेकस्य भवस्य मध्ये द्वितीयभवभवनाऽऽपत्तेस्सिद्धान्तविरोधतस्तव वचनमलीकमेवेति ॥३४॥ विभोरपि भवस्थस्य, सप्रतिद्वन्दि यत् सुखम् । सातासाते अपि स्तस्तद्, राज्यकण्टकवद् युते ॥३५॥ व्याख्या-विभोरपि-केवलज्ञानिनोपि, भवस्थस्य-संसारस्थितस्य, सुखं सप्रतिद्वन्द्वि विद्यते यत्-यस्मात् कारणात् । यदि विभोस्सुखं ततो दुःखेनावश्यं भवितव्यमेव । संसारे छायादेरातपादिवत् । समस्तवस्तूनां प्रतिद्वन्द्वि भवनात्ततो विभोस्सातासाते स्तः - सातवेदनीयासातवेदनीये अपि विद्यते इति सिद्धम् । किंविशिष्टे ? राज्यकण्टकवद्युते-राज्यकण्टकाविव मिलिते । यथा राज्ये "चौरचरटादिभिः कण्टकरवश्यं भवितव्यम् । तथा सातप्रतिस्पद्धिना असातेनाऽवश्यं भवितव्यम् ॥३५॥ प्रायोऽस्याल्पमसातं तु, न विरुद्धा क्षुधापि तत् । सर्वथाप्यसुखाभावे, मोक्षाभावः प्रसज्यते ॥३६॥ व्याख्या-तु-पुनः, प्रतापाद्यस्य भूपतेररुपकण्टकवत् अस्य केवलिनः प्रायो-बाहुल्येन, असातमल्पं भवेत् । ततः क्षुधापि न विरुद्धा, क्षुधाया अपि असातवेदनीयत्वात् । क्षुधामात्रं दुःखं केवलिनो भवत्येव । यतस्सर्वथाप्यसुखाभावे-दुःखस्याभवने मोक्षाभावो-मुक्तेरभवनं केवलिनः प्रसज्येत । समग्रदुःखक्षयस्यैव मोक्षत्वात् । यदि केवलिनो भवस्थस्य सतस्समग्रदुःखक्षयस्ततस्स एव मोक्षः, संसारपृथक्मोक्षस्याभवनात् । अतोऽल्पस्य दुःखस्य सिद्धी क्षुधासिद्धे«क्तिसिद्धिरिति ॥३६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170