Book Title: Guru Tattva Pradip
Author(s): Chirantanacharya, Labhsagar
Publisher: Mithabhai Kalyanchand Pedhi
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गुरुतत्त्वप्रदीपे
श्रुत-श्रुतोद्धाररक्षणे समानोपायत्वात् । प्रकरणपठनप्रज्ञायां सिद्धान्तपठनप्रज्ञाया अपि भवनात् । तदेवं त्वदीये पाठकानां प्रकरणानांच दर्शनात् स्वल्पस्याऽपि सिद्धान्तस्याऽदर्शनाच्च प्रकरणानां स्वमतितल्लितत्वेन सङघबाह्यत्वमित्यर्थः ।।२२।।
इत्थं स्वकृपाणच्छिन्नवत् स्ववचनहते रेभिः श्रुतं न छिन्नमित्यलीकं कृतमुत्तरमुत्थापयन्नाह. . अतं निवेत्तते, शास्त्रे तल्लक्षणं न किम् ? ।
यस्प: तविक त्वं, सङधः श्वेताम्बरोऽभवत् ॥२३॥ व्याख्या-चेत्-यषि, स्वदीये श्रुतं न छिन्न-सिद्धान्तो विद्यते इत्यर्थः । (तत्) ततः ते-तव, तल्लक्षणं-किं न ? । केवलं स्वयम्भू-पुष्पदन्त-भूतबलिप्रभृतिसामान्यशास्त्रकारनामाङिकतान्येव शास्त्राणि दृश्यन्ते । कस्मिश्चिच्छास्त्रे न तीर्थकसदिप्रणीतत्वप्रसिद्धिश्रवणं, न च योगोदहनादिकम् । योगोद्वहन विना हि श्रुतश्रुतोद्धारयोरन्तराभवनात् । आस्तामविसंवादिताविलोकनादिविशेषलक्षणं, सामान्यलक्षणाऽभवनेऽपि श्रुतमस्तीति महालीकवादिनो भवतः किं सिद्धं ?; इत्याह-'सङघ'त्यादि । इत्थममुना प्रकारेण श्रुताऽभवनलक्षणेन त्वं सङघस्पर्धी-सङघबाह्योऽभवः । श्वेताम्बरः सङघोऽभवत्, समग्रश्रुतलक्षणाऽलङकृतस्य श्रुतस्याङ्गीकारात् । श्वेताम्बरसिद्धौ सिद्धस्सचेलधर्म इति ॥२३॥
अथ स्त्रीनिर्वाणं स्थापयन्नाहूनिशि पत्युविवा देव-गुर्वोलिङगस्य वर्शनात् ।
नोक्ता मुक्तिर्यतः स्त्रीणां, त्वदीये युक्तमेव तत् ॥२४॥ व्याख्या-स्पष्ट: । नवरं-लिङगदर्शने हि मिथ्यात्वं शिवलिङ्गदर्शनवत् । तथा रागोत्पत्तिः स्यादतो न मुक्तिः ।।२४।।
For Private And Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170