Book Title: Dravyasangrah
Author(s): Nemichandramuni
Publisher: Bharatkumar Indarchand Papdiwal
View full book text
________________
LAN
दव्यसंगह टीका : पुढविजलतेउवाळवणप्फदी पृथिवीकायिकाः, अपकायिकास्तेजकायिकाः, वातकायिकाः, वनस्पतिकायिकाश्च। विविहथावरेइंदी एते विविधाः स्थावराः एकेन्द्रियाः, एतेषां किं स्वरूपम्?
अंडेसु पवड्दता गब्भत्था माणुसा य मुच्छगया। जारिसया तारिसया जोवा एगदिया गया।
[पञ्चा. गा. 113] एतेषामनुक्ता अपि समारोप्य प्राणाः कथ्यन्ते। तदेकेन्द्रियस्य कति प्राणा:? स्पर्शनेन्द्रियप्राणः कायबलप्राण उश्वासनिश्वासप्राण आयुप्राणश्चेति चत्वारः। ते चैकेन्द्रियाः बादराः सूक्ष्माः पर्यासा अपर्याप्ताश्च । एतेषां लक्षणं कथ्यते, वाग्गोचराः स्थूलाश्चिरस्थायिनो बादराः, अवाग्गोचराः सूक्ष्माः, प्रतिक्षणविनाशिनः सूक्ष्मा:सप्रतिघाता बादराः परैर्मूर्तद्रव्यैर्बाध्यमाना इत्यर्थः। अप्रतिघाताः सूक्ष्माः परैमूर्तद्रव्यैरवाध्यमानाः । पर्याप्तापर्याप्तयोः स्वरूपमाह-आहारशरीरेन्द्रिय आणप्पाणभाषामनसा परिपूर्णत्वे सति गर्भानिर्गमणं पर्याप्तस्य लक्षणम्। एतेषामपरिपूर्णत्वे सति गर्भाच्यवनमपर्याप्तस्यलक्षणम्। गर्भ इत्युपलक्षणमेतत्। नत्वेकेन्द्रिया ग्राह्याः। इयं गाथा लेखनीया। तत्रैकेन्द्रियस्य आहारशरीरस्पर्शनेन्द्रियाणप्राणाश्चत्वारः पर्याप्तयः। भाषा मनसोरावरणीयम्। पर्याप्तस्य षड्भिः परिपूर्ण :। विगतिगचदुपंचक्खातसजीवा होंति संखादी। द्वित्रिचतुपञ्चेन्द्रिया त्रससंज्ञाजीवाः शंखादयो ज्ञेयाः। अत्र द्वीन्द्रियाः शंखादयः। तेषां कति प्राणा:? षट् प्राणाः, पूर्वोक्ताश्चत्वारो रसनभाषा द्वे, एते पर्याप्ता अपर्याप्ताः। अत्र पर्याप्तस्य आहारशरीरस्पर्शनेन्द्रियाणप्राणभाषाः पञ्च, मनसोऽभावः। अपर्याप्तस्य चत्वारः पर्याप्तयः भाषाया अभावः। श्रीन्द्रियाः कुन्थुमत्कुणादयः, प्राणा: सप्त। पूर्वोक्ताः षट् प्राणाः घ्राणश्च। एते पर्याप्तापर्याप्ता;। अत्र पर्याप्तस्य पर्याप्तयः पञ्च मनसोऽभावः। अपर्याप्तस्य पूर्ववत् चत्वारः। चतुरिन्द्रियस्य प्राणाः अष्टौ,
- 23
--

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121