Book Title: Dravyasangrah
Author(s): Nemichandramuni
Publisher: Bharatkumar Indarchand Papdiwal
View full book text
________________
दव्यसंग पुनः। सब्वे सुद्धा सुद्धणया शुद्धनिश्चयनयापेक्षया सर्वे जीवाः शुद्धाः। अनन्तचतुष्टयात्मका इत्यर्थः। मार्गणाः प्राह - गइ इंदिये च काए जोए वेए-कसायणाणे य। संयमदसणलेस्सा भविया सम्पत्तसपिणआहारे।।
[गो. जी. 142] अत्र गत्यादिषु जीवा अन्विष्यन्ते। गइ देवगति मनुष्यनारक-तिर्यक्सिद्धगतिश्चेति इंदिया एकेन्द्रिय - द्वीन्द्रिय - त्रीन्द्रिय - चतुरिन्द्रिय - पञ्चेन्द्रियाः, अन्द्रियाः शिक्षा इत्यधं :काए- पृथ्वीमायकाः, अपकायिकाः, तेजकायिकाः, वातकायिकाः, वनस्पत्तिकायिकाः, त्रसकायिकाः, अकायिकाश्चेति। जोए-सत्यमनयोगी। मृषामनयोगी। सत्यमृषामनयोगी। असत्यमृषामनयोगी। सत्यवचोयोगी। असत्यवचोयोगी। सत्यमृषावचोयोगी, असत्यमृषावचोयोगी। औदारिककाययोगी। औदारिकमिश्रकाययोगी। परमौदारिककाययोगी च। तत्रौदारिको मनुतिरश्चाम्। मिश्रौ अपर्याप्तानाम्। परमौदारिक: केवलिनाम्। वैक्रियककाययोगी। वैक्रियकमिश्रकाययोगी। तत्र वैक्रियको देवनार काणाम्। मिश्रः अपर्यासानाम्। आहारककाययोगी आहारकमिश्रकाययोगी। तत्राहारककाययोगपरमर्द्धिमाहात्म्यषष्ठगुणस्थाने महर्षीणां भवति। यदा पदपदार्थसन्देहः समुत्पद्यते तदा उत्तमाङ्गे पुत्तलको निर्गच्छति। यत्रस्थ तीर्थङ्करदेवमन्तर्मुहुर्तमध्ये पश्यति। तत्प्रस्तावे यतेनिश्चयः समुत्पद्यते। पुनस्तत्रैव प्रवेश करोति। मिश्रो पर्याप्तपद्यलेश्या। स्वपरपक्षरहितो निदानशोकभयरागद्वेषपरिवर्जितः शुक्ललेश्या इति। भविया सिद्धयोग्याः जीवाः भव्याः, तद्विपरीता अभव्याः। भव्यत्वाभव्यत्वरहिताश्च । सम्मत्त-आप्तप्रतिपादितेषु पदार्थेषु जिनाज्ञया
29

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121