Book Title: Dravyasangrah
Author(s): Nemichandramuni
Publisher: Bharatkumar Indarchand Papdiwal

View full book text
Previous | Next

Page 44
________________ ★★दव्वसंगह संयतासंयतसम्यग्दृष्टयः । व्यक्ताव्यक्तविक थाकषायेन्द्रियनिद्राप्रणयप्रमादवशा ते महाव्रतधारकाः प्रमत्तसंयताः । नष्टाशेषप्रमादवतशीलगुणान्विता ध्यानोपयुक्ता अप्रमत्तसंयताः । अतीत समयस्थितपरिणाम : सर्वथा असदृशपरिणामाः मोहस्योपशमक्षपणोद्यता: अपूर्वकरणास्ते चोपशमकाः क्षपकाश्च । एक रामादिभिरेव परिणामैः परस्परं न व्यावर्तते, इत्यनिवृत्तयस्ते क्षयोपशमकाः क्षपकाश्च । पूर्वापूर्वस्यादकं यद्वेदकत्वं तस्मादनन्तगुणहीना:, सूक्ष्मलोभे स्थिताः, सूक्ष्मसाम्परायास्ते चोपशमकाः क्षपकाश्च। कतकफलसंयोगादवस्थितपङ्कस्वच्छजलवदुपशान्ताशेषमोहा उपशान्तकषाया: वीतरागाः छद्मस्था इत्यर्थः । छद्म इति ज्ञानावरणदर्शनावरणस्यास्तित्वात्। स्फटिकमणिभाजनस्थितनिर्मलजलवत् क्षपितशेषमोहाः विशुद्धपरिणामाः क्षीणकषायाः वीतरागाः छद्यस्था: । केवलज्ञानप्रकाशध्वस्ताज्ञानान्धकारः, नवकेवललब्धिसमन्वितः द्रव्यमनोवाक्काययोगासहायाद्दर्शनज्ञाने युगपज्जातकाः सयोगकेवलिनः । लब्धयः दाणे लाहे भोए उवभोए वीरियसम्पत्ते । दंसणणाणचरिते पदे णव जीवसब्भावा ॥ - चतुरशीतिलक्षणगुणाधिपतयः निरुद्धा अशेषयोगास्रवा अयोगिकेवलिनः । एतानि चतुर्दशगुणस्थानानि । उत्थानिका : मार्गणा और गुणस्थानों के द्वारा संसारी जीवों को जानना चाहिये, ऐसा कहते हैं - गाथार्थ : [ तह ] तथा [ संसारी ] संसारी [ असुद्धणया ] अशुद्धनय से [ चउदसहि ] चौदह [ मग्गणगुणद्वाणेहि ] मार्गणा व गुणस्थानों की अपेक्षा से [ चौदह प्रकार के ] [ हवंति ] होते हैं। [ सुद्धणया ] शुद्धनय की अपेक्षा 31

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121