Book Title: Dravyasangrah
Author(s): Nemichandramuni
Publisher: Bharatkumar Indarchand Papdiwal
View full book text
________________
[दव्वसंगठ
J
शास्त्राकर्णनात् श्रद्धापरः । उपशमसम्यग्दृष्टि:, क्षायिकसम्यग्दृष्टि:, क्षायोपशमिकसम्यग्दृष्टि:, सासादनसम्यग्दृष्टिः, सम्यग्मिथ्यादृष्टिः, मिथ्यादृष्टिश्चेति । तत्र सम्यक्त्वस्य किमुपादानं कृतम् ? अत्रोच्यते । यथा आम्रवने मध्ये निम्बोऽपि तद्गह्वेन गृह्यते यतो मिध्यात्व त्रिधा मिथ्यात्व - सासादन - सम्यग्मिथ्यात्वभेदात् । को दृष्टान्तः ? यथा यन्त्रमध्ये निक्षिप्ताः कोद्रवाः केचित्समस्ताः निर्गच्छन्ति केचिदर्द्धदलिता:, केचिच्चूर्णीभूताः इति । एतदेव व्याख्येयम् । तत्रानन्तानुबन्धिक्रोधमानमायालोभमिथ्यात्व- सम्यक्त्व- सम्यग्मिथ्यात्वसप्तानां प्रकृतीनामुपशमादौपशमिकसम्यग्दृष्टिः । अत्र सम्यक्त्वस्यावरणोपशमो न सम्यक्त्वस्य मूलकारणस्योपशमः । एतासां सप्तानां प्रकृतीनां क्षयात्क्षायिकसम्यग्दृष्टिः । अनन्तानुबन्धादीनां षण्णां उदयाभावात् क्षयः सदवस्थोपशमात्सम्यक्त्वप्रकृत्युदयाद्वेदकसम्यग्दृष्टिः । सम्यक्त्वात्पतितो मिथ्यात्वमद्यापि न प्राप्नोति, अन्तराले वर्तमानः सासादनसम्यग्दृष्टिः । सर्वे देवाः वन्दनीयाः न च निन्दनीयाः, इति मिश्रपरिणामः सम्यग्मिथ्यादृष्टिः । आप्तागमपदार्थेषु विपरीताभिनिवेशो मिथ्यादृष्टिः । सण्णि मनोबलेन शिक्षालापग्राही संज्ञी, तद्विपरीत असंज्ञी | संज्ञासंज्ञत्वरहिताश्च । आहारे विग्रहगतिप्रासा : जीवाः समुद्धात केवलिनश्चायोगिनः सिद्धाश्च अनाहाराः । शेषा आहारकाः जीवाः । एवं चतुर्दशमार्गणा व्याख्याताः ।
>
गुणठाणेहि य। चतुर्दशभिर्गुणस्थानैश्च जीवाः ज्ञातव्याः । तत्राप्तागम-पदार्थानामरुचयो मिथ्यादृष्टयः । सम्यक्त्वं परित्यज्य मिथ्यात्वमप्राप्तान्तराले वर्तमानाः सासादनसम्यग्दृष्टयः । सर्वे देवा वन्दनीया न च निन्दनीयाः सम्यग्मिथ्यादृष्टयः । प्राणेन्द्रियेष्वविरतास्तत्त्व श्रद्धापरा असंयताः सम्यग्दृष्टयः । त्रसवधाद्विरताः स्थावरवधादविरताः
30

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121